________________
Shn Mahavir Jain Aradhana Kendra
जय
॥ २४३ ॥
www.kobatirth.org
न् । रोदसीकुहरांत || १२ || मांगल्यतूर्यनिर्घोषः । संक्षुब्धजवनोदरः ॥ ग्रहास्त सर्वसैन्यानि । दूतवत्सर्व दिग्गतिः || १३ || गजैर्जरन्मदचयैः । समवा हैरिवादिनिः ॥ तुंगैस्तुरं - गैस्तरलैः । कोरिव वारिधेः ॥ १४ ॥ नदद्भिः स्पंदनैः प्रौढै - जंगमैरिव वेश्मनिः ॥ पनिनिर्वैरिनिर्घात स्फुरति निरन्वितः ॥ १५ ॥
चचाल प्रथमं प्राचीं । प्राचीशसमविक्रमः ॥ रजोनिश्वादयन् सैन्य- समुत्थैश्यं करोचि - पं ॥ २६ ॥ शेषकं । वाजिरत समारुह्य | दंमरत्नधरः पुरः ॥ नाम्ना सुबेलसेनानी - रत्नं चक्रमिवाचलत् ॥ १७ ॥ प्रत्यूहव्यूहनाशाय । शांतिमंत्र इवांगवान || पुरोधारस्नमचल - जिनं संपूज्य प्रक्तितः ॥ १८ ॥ जंगमा सत्रशालेव । कलाद्दिव्यान्नकारणं ॥ गृहिरत्नमचालीच सैन्ये प्रत्याश्रयं किल ॥ १९ ॥ स्कंधावारादि निर्मातु-मलंकर्मी विक्रमं ॥ चचाल विश्वकर्मैव रत्नं वकिसंज्ञकं ॥ २० ॥ चर्मवत्रखरत्ना - न्याश्रितानि सुरासुरैः ॥ रa च मणिका किरच ! प्रकिया प्राचवत्समं ॥ २१ ॥ कोजयन सैन्यनिर्घातैः । कोणी कोएधवोऽपि सन् ॥ क्वचिदन्येषु सोत्कंग | स्यादियं मन्युनेति किं ॥ २२ ॥ अस्थिरायां स्थि
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ १४३ ॥