________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shalassagan Gyanmande
शत्रुजय
मादाम
॥१४॥
रत्वं वा-चलेषु चलतां तथा ॥ कुर्वन लरतनूपाल-चाल वलवहलैः ॥ २३ ॥ ॥ अ- करोनरतश्चक्री । प्रयाणं योजनावधि ॥ प्रत्यहं शात्रवप्राण-प्रयाणं चक्रपृष्टगः ॥ २४ ॥ न्यवेशयद्यत्र सैन्यं । वर्धकिर्दिव्यशक्तितिः ॥ निर्मम तत्र वासादीन् । पुरवत्तत्तणादपि ॥२५॥ चक्रिणः शिबिरे तस्मि-श्वत्वराणि त्रिकाणि च ॥ अयोध्यावधिल्पिशाला । बनूवापणवीथिका ॥ २२॥ माम देशाधिपाः सवै । गजाश्चाद्युपवाजतः ॥ नेमुर्विनयनम्रांगा। जरतं सुरसेवितं ॥२३॥ रोदसी कोनयनेवं । सैन्यसंघातमईनात् ॥ दिनैः कतिपयैः प्राप । स तीर्थ मागधान्निधं ॥ २५ ॥ पूर्वाब्धे रोधसि नव-योजनायामविस्तृतं ॥ हाददायोजनं दैये । स्कंधावारं न्यवेशयत् ॥ २५ ॥ वाईकिः सैन्यनिलया-नयोध्यावहिनिर्ममे ॥ एकां पौषधशाला च। विशाला रत्नराजिन्तिः ॥ २६ ॥ अवतरत्ततस्तत्र । कुंजराशजकुंजरः॥ केसरीव न. गोनंगा-उदयाऽरिवार्यमा ॥१॥ राजा पौषधशालायां । दर्नसंस्तारकं नवं ॥ संस्तारयामास निज-कार्यारंजकते कृती॥ २०॥ न्यस्तान्तरणपट्ट-उकूलः श्वेतवाससी॥ विवाणो मागधं देव-मनु पौषधमगृहीत ॥ २०॥ शुसंस्तारके तस्मिन् । निषसः सोऽष्टमं त.
For Private And Personal use only