________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
||२६||
www.kobatirth.org
रोमनू - धय चास्तं दिवाकरः ॥ एए ॥ इतः प्रातः पुना रहो- वीरैर्नग्ने निजे व ले ॥ सुग्रीवाद्या महावीरा | बनंजू रजनीचरान् ॥ ६२ ॥ रहोजंगादथ कुछे । दधावे रावणः स्वयं || ईजित्कुंनकर्णाया । श्रपि सर्वे महौजसः ॥ ६१ ॥ तइलायोयतं रामं । प्रतिfe faraire: || रुरोध रावणं प्रीत्या । बोधयामास चेत्यपि ॥ ६२ ॥ अद्यापि बंधो म 1 न्यस्व । मध्चो मुंच जानकीं ॥ कृतांत इव रामोऽयमागतस्त्वत्कुलांतकृत् ॥ ६३ ॥ कचेsa दशकंठोऽपि । वनेचरमनुश्रितः ॥ वध्यमानमद्य किं रे । मां च ज्ञापयसे ततः ॥ ६४ ॥ इत्यास्फाज्य धनुः काम-मुनौ तौ वीरकुंजरौ ॥ वर्षतौ शस्त्रसंघात - मारे जाते महारणं ॥ ॥ ६५ ॥ रामोऽरौत्सीत् कुंभकरी | लक्ष्मणो रावणं पुनः ॥ नोलस्तु सिंहजधनं । दुर्मदस्तु घटोदरं ॥ ६६ ॥ स्वयंभुं दुर्मतिः शंभुं । नलवीरोंगदा मयं ॥ स्कंदः पुनश्वखं । विचंदरात्मजः ॥ ६७ ॥ म् । इत्येवं कपिभिः सार्धं । राक्षसीये रणे सति ॥ इंजितामसं शस्त्र । लक्ष्मणायामुचत्कुधा ॥ ६८ ॥ तदस्त्रं तपनास्त्रेण । सौमित्रिर्विश्वासयत् ॥ तं बध्वा चादिपाशेना-नैषीत्स्वशिविरं डुतं ||६|| नागैर्यध्वा कुंनकरी । रामोऽपि कटके नि
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ ५२६ ॥