________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
|| GOG ||
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मार्को महीमिमां ॥ २ ॥ सिद्धसेनोपदेशेना- तृणीकृत्य जिनोक्तवत् ॥ अस्मत्संवत्सरं लुत्वा । स्वं तमाविष्करिष्यति ॥ ३ ॥ युग्मं ॥
इतश्च कांपिल्यपुरे | सुरेशाईहाईते || जविता जावरुश्रेष्टी । व्यवहारिशिरोमणिः ॥ ४ ॥ वित्री जावला नाम । तत्पत्नी तीव्रशीलना ॥ धर्माश्रिता कांतिरिव । रेजे या जावडानुगा ॥५॥ गृहवतं पालयतो -स्तयोर्यास्यति वासराः ॥ सुखमाकालवत्स्वैर-धर्मकर्मसमाश्रयात् ॥ ॥ ६ ॥ चंचलाचंचला लक्ष्मीः । स्वलक्ष्मकलितालयात् || पालितापि चिरं तस्य । पलास्यत्यपि पश्यतः || ७ || यातेऽपि इविणे सत्वं । न तयोर्यास्यति क्वचित् ॥ तत्वसाध्या हि यत्सर्वाः । क्रियाः पुंसां मनीषिताः ॥ ८ ॥ अल्पवेषधरो ह्यल्प - सगोऽल्पस्वमान पुनः ॥ सोऽनपजावनृधर्मे । कर्त्ता दट्टार्जनाद्ययं || ए || त्रिसंध्यं जिनमर्चित्वा । नमिष्यति गुरुनसौ ॥ छ्योर्हि संध्ययोर्जत्या । प्रतिक्रस्यति निर्मलः || १० || अन्यदा विहरतौ द्वा-वैष्यI तस्तगृहान् मुनी ॥ जावला प्रतिलाभ्याथ । प्रक्ष्यति स्वधनागमं ॥ ११ ॥ विदित्वा तयो - रेको । व्याहरिष्यति तामिति ॥ विक्रेतुरद्य तुरगी । ग्राह्या बहुधनाप्तये ॥ १२ ॥ सावद्यम
For Private And Personal Use Only
माहा०
॥८८॥