________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ८०७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तविन्यस्त-धर्माणो ह्यपरे न हि ॥ एए ॥ आयुर्वर्षशतं प्रपाख्य जगवान् सम्मेतशैलं गतो । मासेनानशनेन कर्मविलयं कृत्वा त्रयस्त्रिंशता ॥ सार्धं तैः भ्रमणैः सिताष्टमदिने मासे शुचौ निर्वृतो । राधायां त्रिदशैः कृतांत्यकरणः श्रीपार्श्वनाथो जिनः ॥ ए६ ॥ श्रीदस्तिसेनोऽपि निजं तनूजं । महारथे युज्यमथो विधाय ॥ शत्रुंजये साम्यसमाश्रयेण । समाश्रयत्सि - शांतः ॥ ७ ॥ ये सिद्धा मुनयोऽपि संघपतयस्तीर्थो धृतिमह्निणः । केचित्ते सुरराज ते कथिताः कालेऽवसर्पत्यपि ॥ अस्मत्तोऽपि च ये हि नाविन इहैकांतं महादुःखिनो । यावत्तानपि जावनासुरमनाः पुण्यान् शृणु प्रस्तुतान् ॥ ए८ ॥ श्रीशत्रुंजयशैलराजचरितं श्रोतुश्च वक्तुस्त्रिधा । शुद्धया बुद्धिविवर्द्धनं रविरिवाऽज्ञानांध्यनुन्निर्मलं || रुग्दारिद्र्यविषापमृत्युशमनं पीयूषवत्स्वादु यत् । कृत्वा कर्मनिषूदनं किल ददात्यानंदमुचैः पदं ॥ एए ॥ इतो वैरमस्माकं । गतानां वचसा नृपः ॥ कृत्वा यात्रां श्रेणिकोऽपि । चैत्यान्यत्र पुरेऽपि च ॥ ॥ १०० ॥ अस्मन्निर्वाणतो वर्षे - स्त्रिभिः सार्धाष्टमासकैः ॥ धर्मविप्लावकः शक्र । पंचमारो भविष्यति ॥ १ ॥ ततः शतैश्चतुर्भिः पद्- षष्टिनिर्वत्सरैर्दिनैः ॥ पंचचत्वारिंशतापि । विक्र
For Private And Personal Use Only
मादा०
॥ ८०७ ॥