________________
San Mahavir Jain Aradhana Kendra
Acharya Sh Ka
Gyanmandi
शत्रंजय
॥
६॥
पतित्वं प्रार्थयन्मुदा ॥ ४ ॥ इंशहतैजिनेशेऽपि । वासाइतकौरमुं ॥ प्रातिष्टिपत्स्वयं स- माहाण घ-पतिमुत्सवमंदिरं ॥ ५ ॥ स तदैव समं संधै-र्देवालयमनुव्रजन् ॥ पूर्वसंघपवन्मार्गे । चार्चतिस्म जिनान् गुरून् ॥ ६॥ शत्रुजयमपि प्राप्य.। नदीन्यो जलमाहरत् ॥ महोत्सवैर्युगादीश-मस्नपन्मुन्मयो जवन् ॥ ७ ॥ शृंगे शृंगेऽपि चैत्यानि । कारयन् वित्तवृष्टिमान ॥ स हि पुण्यघनः संघ-मर्चतिस्म महोदयी ॥ ॥ चंझनासे श्रीशैले। गिरिनारगिरा. वपि ॥ नत्वा स्तुत्वा च तीर्थेशान् । दानं पंचविधं ददौ ॥ ॥ ॥ क्षेत्रेषु सप्तसु स्वं स । स्वबीजमिति निक्षिपन् ॥ निश्रेयःफललब्धौ ज्ञग् । नावांनोनिरसिंचयत् ॥ ए ॥ धर्म चतुसर्विधं ध्यात्वा । चलितस्तं पथि प्रभुं । नत्वा काशीमयासीत्सो-ऽवासीहाँसीमचैत्यकृत्॥१॥ जिनश्चिने गुरुर्ने । वाचि तत्वं श्रुतौ श्रुतं ॥ करे दानं शिरस्याज्ञा । धर्मिणस्तस्य सर्वदा) एस्तो विहरतोऽनूवन् । सहस्रा विंशतिर्विनोः ।। शतानि च नव प्राप्त-लब्धयो वतिनो ॥६॥
गणे ॥३॥ सहस्रास्त्रिंशतिः साष्टा । व्रतिनीनां च श्रावकाः ॥ सदं सहस्रा आसंस्ते । ॐ चतुःषष्टिमिताः प्रनोः ॥ एव ॥ सप्तसप्तिसहस्राणि । त्रयो लदाश्च श्राविकाः॥ विभुस्वह
For Private And Personal use only