________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ २४९ ॥
www.kobatirth.org
जामासी-योगी वोद्योतयन्ननः ॥ ४८ ॥ ॥ हाहारवो महान् जज्ञे । सैन्ययोरुभयोरपि || दिवौकसोऽपि व्योमस्था | स्वानिमासादयंस्तदा ॥ ४५ ॥ धिग्मे वलं राजसिकं । धिग्मामप्यविवेकिनं ॥ धिग्मे राज्यकृते लोनं । राज्ययोर्मं त्रिलोऽपि धिक् ॥ ५० ॥ किं शोचनाfreear | यावन्नायें विशीर्यते ॥ पतित्वा मेदिनीपीठे । प्रतीठामीह तावता ॥ ५१ ॥ चिंतथित्वेति भूपाल - स्तब्पाकारौ निजौ भुजौ ॥ पादाग्रस्पृष्टनूरुर्ध्व - ढगधात्तदधो भुवि ॥ ॥ ५१ ॥ ॥ विद्युम इवोको | द्योतयन् गगनावं || पाणिभ्यां वाहुवलि - ना । पतन्द दधेऽथ चक्रनृत् ॥ ६३ ॥ अथ चक्रधरो मुष्टि - मुद्यम्यातीव निष्ठुरं ॥ त्रासयन् खेचरान बाहुबलिनं प्रत्यधावत || ६४ ॥ मुष्टिना तेन निविमं । तामितो मूर्ति नूपतिः ॥ निमीलन्नयनो-नवत् किंचित्स्मरन्निव ॥ ५५ ॥ स्वस्थः पुनर्वाहुबलि - मुष्टिना जरताधिपं ॥ पविमेव गिरेः शृंग-मतामयडुरस्यथ ॥ ५६ ॥ घातेन तेन ज्ञरतः । पपात पृथिवीतले || जिज्ञासुरिव नूराग-मात्मन्यखिल संगत || ए || दुःखिताः स्वामिडुःखेन । मुमूर्छुः ससैनिकाः ॥ श्रापदो महतां केषां । न दुःखाय जवत्यपि ॥ ५८ ॥ दुर्मदेन मयारब्धं । कि
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
मादा०
॥ २४२ ॥