________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ २४३ ॥
www.kobatirth.org
मिदं हि कुलांतकृत् ॥ न जीवेद्यद्ययं ज्येष्टो । न जीवाम्यहमेव तत् ॥ ५९ ॥ इति संचित्यही पति इवोच्चकैः ॥ स्वोत्तरीयेन जरतं । वीजयामास साश्रुदृक् ॥ ६० ॥ ॥ लब्धसंज्ञः कणाज्ञकी । नृत्यवत्पुरतः स्थितं । पश्यतिस्म कनीयांसं । स्वं तथावस्थमप्यसौ ॥ ६१ ॥
प्रयोत्थाय कुधाक्रांतो । जरतो दंरुमायसं ॥ दधावे नामयन् बाहु-बलिनं प्रति जीवणः ॥ ६१ ॥ कपाटं गोपुरस्येव । दंती दंतेन निष्ठुरं || मेनातामयच्चक्री । नूपतिं सहसा रुपा ॥ ॥ ६२ ॥ तन्मूर्ध्नि चक्रिणो दंग - घातेनानून्महाध्वनिः ॥ चूर्णीबभूव बहुशः । किरीटो जीर्णजांमवत् ॥ ६३ ॥ न्यमीलयत्हां नेत्रे । भूपतिर्जाततव्यथः ॥ तन्निर्घोषाज्जनः श्रोत्रे । पाविनिश्वसुःसहात् ॥ ३४ ॥ श्रवधूय व्यथां सोऽपि । दंरुमायसमाददे || ग्रामयामास च स्वैरं । वैरं कुर्वन्निवामरैः ॥ ६५ ॥ किमसौ शैलशीर्षाणि । पाटयिष्यति वा घरां ॥ कित्पाटयितेत्युच्चैः । सोऽशंक्युद्धृतमन्नृत् ॥ ६८ ॥ तताम तेन हृदये । चक्रिणं बहलीपतिः || गोपुरं कुंजर इव । रदनेन दृढीयसा ॥ ६५ ॥ दृढीयानपि सन्नाहो । जरतस्य व्यशीर्यत ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ २४३ ॥