________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ३६४||
www.kobatirth.org
नादो यस्य समीपस्थः । स शुचिर्विश्वपूजितः ॥ ७९ ॥ प्राणानपि पणीकृत्य । नादं गृह्णाति यो मृगः ॥ सुधाकरकरेणापि । सोंके स्वस्य निवेशितः ॥ ८० ॥ नादेन देवास्तुष्यति । धर्मो नादात्प्रजायते ॥ नादान् महीपतेरर्थो । नादान्नार्योऽपि वश्यगाः ॥ ८१ ॥ नादोऽयमेह्यानंत्यं । गामितो गुरुयोगतः ॥ परमानंदसौख्यानि । प्रयवत्यपि हेलया || २ || तन्न कुर्महे चैत्ये | श्रीयुगादिजिनेश्वरं । तत्र गेयरवादान - मपि लप्स्यामहे वयं ॥ ८३ ॥ इइमामंत्रय भूपालः । समं सचिवसैनिकैः । जगाम जिनचैत्यांत - रंतस्तज्ञानमोहितः ॥ ८४ ॥ तावत् स्फुरद्दी कांती | नादपीयूषनिम्नगे || पश्यतिस्म महीनर्त्ता । वीलापाली कुमारिके ॥ ॥ ८५ ॥ कामनायें इवालोक्य । ते नृपः स्नेहचक्षुषा || विधः कामाशुगैश्चित्ते । चिंतयामा'सिवानिति ॥ ८६ ॥ किमेतयोः कंठ कुंमात् । सुधानादः प्रवर्त्तते ॥ किं वा नादामृतैरेते । निविश्वकर्मणा ॥ ७ ॥ रूपं निरुपमं गानं । संदानममृतस्य च ॥ एतयोः कस्य पुण्यस्य । जोगाय जविता ननु ॥ ८८ ॥ इत्यालोच्य महीपाल - स्तयोः चक्षुः क्षिपन् बहु ॥ ननाम कामदान् पादान | श्रीयुगादिजिनेशितुः ॥ ८ ॥ प्रत्यावृत्तः सूर्ययशा । निषोऽथ
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
माहा०
॥ ३६५॥