________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ३६५॥
www.kobatirth.org
1
लान के || सचिवाय समादिशत् । तयोर्ज्ञातुं कुलादिकं ॥ ५० ॥ सचिवोऽपि नृपादेशाउपसृत्य तयोः पुरः || सुधामधुरया वाचा | संज्ञाप्येवमथालपत् ॥ ९१ ॥ के युवां त्रिषु लोकेषु । कः पतिर्युवयोर्ननु || किमर्थमागतिरिह । वदतं सकलं स्त्रियौ ॥ ए२ ॥ एका तयो - रथोवाच । निशम्य सचिवाचः । श्रावां विद्याधरपते-र्मणिचूमस्य नंदने ॥ ९३ ॥ श्रावाख्यात्कलयास्माकं । कलया सादरं मनः ॥ नित्यं क्रीमापि वीणासु । रंरमीति च पुस्तकैः ॥ ॥ ए४ ॥ स्पर्धया यौवनोद्वेद - नवयाप्यावयोः पितुः ॥ कस्य देये इमे कन्ये । इति चिंताप्यवर्धत || ए || न सदृकं पतिं त्वावां । वजमाने जगत्यपि ॥ व्यावर्त्तयावः पितरं । तचिंतासागरादथ || ६ || स्थाने स्थानेऽर्हञ्चैत्यानां । नमस्यानिर्निजं जनुः ॥ सफलं कुर्महे मंत्रिन् । क्व पुनर्मानुजो जवः ॥ ए७ ॥ अयोध्येयं तीर्थभूता । जिनपादपवित्रिता । श्रतोऽत्र जारते चैत्ये । नमावो जिनमादिमं ॥ ए८ ॥ तयोरेवं निगदंत्यो- मंत्री वाचमुपाददे ॥ समं श्रीसूर्ययशसा । युवयोः संगमो वरः ॥ एए ॥ सौ तु पौत्रो वृषन - स्वामिनो जरतांगजः॥ कलाकलापकलितः । सौम्यः सगुणवान् बली ॥ २००॥ तद्ध्रुवं वृषस्वामी । युवयो
For Private And Personal Use Only
-
Acharya Shn Kallassagarsuri Gyanmandir
मादा०
॥ ३६५ ॥