________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रुजय स्तुष्ट एव हि ॥ सहसा यत्सूर्ययशा । वरः प्राप्तश्विरादपि ॥१॥ यथा चश्मसा नातः।
कौमुदीक्षणदे मुदे ।। युवां श्रीसूर्ययशसा । तथा नातः सदृढ़तः ॥ ॥ इत्यालापिनि मं. ॥३६॥ींदौ। तेजा
वींदौ । ते तं जगदतुः स्त्रियौ ॥ स्वाधीनं हि पति मुक्त्वा । परं नैवाश्रयावहे ॥ ३॥ त्वक्षचमन्यथा कुर्वन् । निषिद्ध्यो हि नृपो मया ॥ इत्यवोचदिलानाथा-नुमतः सचिवस्ततः ॥ ॥४॥ तदैव श्रीयुगादीश-समदं समजायत ॥ तेषां पाणिग्रहोत्साहः । सर्वहकप्रीतिबंधनं | ॥ ५॥ तयोः प्रीतिरसाकृष्टः । पार्थिवः स्पष्टचेष्टितः ॥ संसारसारं विमृशन् । मृगादी मन्मथ रतिं ॥६॥ धर्मार्थवाधया कामं । सेवमानो नृपोऽधिकं ॥ पुमर्थरथमेकेन । चक्रेणाचालयबलात् ॥ ७ ॥ अन्यदा कणदारंन्ने । संध्याच्यामिव वासरः॥ पत्नीन्यां श्रीसूर्ययशा। वृतो वातायनं ययौ ॥७॥ लो लोका अष्टमीपर्व । नावि श्वः सादरास्ततः ॥ पटहोद्रोषणामित्य-श्रौष्टां ते कपटस्त्रियौ ॥ ॥ विज्ञायावसरं रंना । लावादनकारणं ॥ अजान- तीव नृपति-मपृचदिति सादरा ॥ १० ॥ जगौ नृपतिरप्येवं । श्रुणु रंने महाव्रतं ॥ चतुर्द- श्यष्टमीपर्व । तातेनोक्तं समस्ति नः ॥ ११॥ अष्टाह्निकाध्यं पर्व । चतुर्मासीत्रयं तथा ।। वा
॥ ३६६॥
For Private And Personal use only