________________
Shun Mahavir Jain Aradhana Kendra
Acharya Shin Ka
Ganand
शत्रंजय
मादा
॥३६॥
र्षिकं पर्युषणाख्यं । वर्षपापं व्यपोदति ॥ १२ ॥ ज्ञानं हि प्रथमं रत्नं । रत्नत्रयपुरस्सरं ॥त- : स्याराधनमेणादि । पंचम्या दिवसे नवेत् ॥ १३ ॥ पर्वाण्यमूनि सत्पुण्य-कारणानि जिना
झया ॥ महाप्रनाववैचित्र्य-पवित्राणि शुन्नानने ॥१४॥ सर्वदा विहितं पुण्यं । स्वर्गसिद्धिसुखप्रदं ।। सत्यं स्यादष्टमीपद-खंमना यदि नो नवेत् ॥ १५ ॥ शुनाशुनानि कर्माणि । जीवः संचिनुते प्रिये ॥ चतुःपा द्योनरक-हेतून्यध्यवसायतः ॥१६॥
तस्मादस्यां परित्यज्य । नवनूरुहबीजवत् ।। गृहव्यापारमखिलं । शुनं कर्म विधीयते ॥ १७ ॥ चतुःपा न च स्नानं । न स्त्रीसेवाकलिन च ॥ न द्यूतपरहास्यादि । न मात्सये न च क्रुधः॥१८॥ कषायसंगो न मनाक । ममता न प्रियेष्वपि ।। यथारूचि न च कीमा। प्रमादाद्यं न किंचन ॥१॥ विधेयं धर्मरुचिना। पुंसा यत्नपरेण च ॥जाव्यं शुनध्यानवता। परमेष्टिस्मृतीरिणा ॥ २० ॥
॥ सामायिकं पौषधं च । षष्टाष्टमविधं तपः॥ कृत्वा जनो जिनस्याची। चास्या नियमवान् नवेत् ॥१॥ गुरुपादसमीपस्थः। परमेष्टिस्तुतिं स्मरन् ॥ जनोऽर्जयति पुण्यानि । क्षिप्त्वा कर्माष्ट किल्विषं ॥२॥त्र
॥३६॥
For Private And Personal use only