________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
||३६||
www.kobatirth.org
योदश्यां च सप्तम्यां । लोकत्रोधाय नामिनि । अयं हि पटहोद्घोषो । ममादेशात्प्रजायते ॥ २३ ॥ चतुर्दश्यष्टमीपर्व । त्रैलोक्ये देवि दुर्लनं ॥ करोति यो जनो जक्त्या । स याति परमं पदं ॥ २४ ॥ श्रुत्वोर्वशी नृपेणोक्तं । तनिश्चयचमत्कृता || जगाद मायावचन - प्रपंचचतुरा गिरं ॥ २५ ॥ कथं नाश्र मनुष्यत्वं । रूपं राज्यमखंमितं ॥ त्वया विरुंव्यते सर्वं । तपःक्लेशादिनिश्विरं ॥ २६ ॥ यथे भुंव सौख्यानि । का पुनर्मानवो भवः ॥ क्व राज्यं कव च सोगः । पश्चात्तापोऽस्तु मेति ते ॥ २७ ॥ तन्निशम्य नृपस्तस्या - स्तप्तत्र पुनिनं वचः ॥ तदधैकपिशुनां । पुनर्गिरमुपाददे ॥ २८ ॥ रेरेऽवमे धर्मनिंदा - मलिने तव गीरियं ॥ विद्याधरकुलाचारो - चिता न हि मनागपि ॥ २९ ॥ धिक् ते वैदग्ध्यमखिलं । धिग् धिग् रूपं कुलं वचः ॥ न येन जिनपूजादि - तपः स्वीकृतिरस्ति रे ॥ ३० ॥ मानुष्यं रूपमारोग्यं । राज्यं च तपसाप्यते ॥ श्राराधयेन्न तत्को हि । कृतज्ञकुलमंमनं ॥ ३१ ॥ धर्माराधनतो न स्यादेsto aai || विना धर्मे तु विषयैः । केवलं सुविमंबनं ॥ ३२ ॥ यथेच्छं क्रियते धर्मः । क पुनर्मानवो वः ॥ क्क राज्यं क्व च सनोगः । पश्चात्तापोऽस्तु मेति मे ॥ ३३ ॥
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
माहा०
॥ ३६८ ॥