________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
||३६||
www.kobatirth.org
अष्टम्यां पाक्षिके पक्षिमृगसिंहा हिशावकाः ॥ श्रप्याहारं न गृह्णति । कथं गृह्णाम्यहं प्रिये ॥ ॥ ३४ ॥ विगस्तु तेषां ज्ञातृत्वं । मनुष्यत्वं च तद्वृया || न पर्वाराधनं यत्र । सर्वधर्मनिबंधनं || ३५ || श्रीयुगादिजिनाधीशा - दिष्टं पर्वेदमुत्तमं ॥ विना तपो वृथा कुर्वे । नापि कंठगतासुः ॥ ३६ ॥ वरं प्रयातु मे राज्यं । वरं प्राणयोऽस्तु मे ॥ न पुनः पर्वतपसो । ब्रष्टो बाले जवाम्यहं ॥ ३७ ॥ इति क्रोधाकुलं नूप- वचः श्रुत्वोर्वशी ततः ॥ मोहमायां प्रकुर्वती । पुनर्वाचमुपाददे || ३८ || स्वामिन् मया प्रेमरसो- निश्येदं वचो जगे || मानूपुःक्लेश - ति । तत्क्रोधावसरोऽत्र न ॥ ३५ ॥ श्रावाभ्यां तु पितुवाक्य - विमुखीच्यां पुरेत्यपि ॥ स्वछंदचारी न पति - वृतो जव विरुंबनात् ॥ ४० ॥ पूर्वकर्मपरिपाका-दधुना त्वं वरो वृतः ॥ संसारसौख्यं शीलं च । सर्वमेकपदे गतं ॥ ४१ ॥ स्वाधीनः पुंस्त्रियोर्योगो । यदि तन्मान्मर्थ सुखं ॥ अन्यथा रजनीघस्त्र - योगवच्च विमंबनं ॥ ४२ ॥ स्वामिंस्त्वया तु नाजेय - जिननाथपुरः पुरा ॥ माक्यकरणं सम्य-गुररीकृतमेव हि ॥ ४३ ॥ एकदा तत्परीक्षार्थ-महमेतदयाचि || स्वामी त्वपेन कार्येण । गतः क्रोधवशं दहा ॥ ४४ ॥ ष्टाहमुनयान्नाथ । शी
४७
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ ३६॥