________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा०
॥३३॥
लादपि सुखादपि ॥ तन्मेऽस्तु मरणं श्रेय-श्चितापावकसेवनात् ॥ ४५ ॥
इति तशाक्यमाकर्य। नृपस्तन्मनमानसः॥ स्मरन् स्वकीयवाक्यस्य । जगाद विशदं वचः॥४६॥ यदुक्तं ताततातेन । तातेन विहितं च यत् ॥ तस्य पुत्रोऽप्यहं कुर्वे । कथं तत्पर्वनाशनं ॥४७॥ हरिणादि हिरण्यानि । महीं मानिनि चाखिलां ॥ मनेलगामिनि गजान । वाजिनो वा वरानने ॥ ४० ॥ कृशांगि कोशमखिलं । गृहाण गृहिणि स्वयं ।। न सौख्यं येन नो धर्म-स्तन्मां कारय मा प्रिये ॥ भए॥ ॥षत् स्मित्वा ततः सापि।
जगौ कोमलया गिरा ॥ नादृशां नूमिनाय । सत्योक्तिः खलु सदतं ॥ ५० ॥ स्वांगीकारॐ विघातो हि । विहितो येन पाप्मना ।। सोऽशुचिर्वसुधा तस्य । नारादतिविषीदति ॥ ५१ ॥
नाथ त्वयेदमपि नो । सिद्ध्यतीति यदा तदा ॥ कथं राज्यादिदातृत्वं । सेत्स्यति दितिमान ॥ ५॥ पितुर्विद्याधरैश्वर्यं । त्वत्कृते न बकृतं ॥ राज्यादिनाद्य किं कुर्वे । येन मे न मनस्वि- ता ॥ ५३ ॥ तत्रापि यदि नो पर्व-नंग कर्तासि नूपते ॥ तत्पातय युगादीश-प्रासादं पुरतो मम ॥ ५४ ॥ इत्याकर्णनमात्रेण । नृपः संमूर्वितो भुवि ।। पपात गतचैतन्यो । वजेणेव ह
॥३३॥
For Private And Personal use only