________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय तो हृदि ॥ ५५ ॥ तदैव सचिवादेशा-दाकुलैस्तत्परिन्छदैः ॥ विदधे लवचैतन्यो । नृपश्चंदन- माहा
चर्चया ॥ ५६ ॥ अश्रोनिक सूर्ययशा-स्ताम्रास्यः पुरतः स्थितां ॥ दोषामिव पश्यतिस्म। ॥३३॥ तां जगौ च गिरतरां ॥ ५७ ॥ रेऽधमेऽयं तवाचारो । गिरा किरति मत्पुरः ॥ त्वत्कुलाध
मतां येनो-मारवञोजनं नवेत् ।। ५७ ॥ न त्वं विद्याधरसुता । किंतु चांझालसंनवा ॥ म-) या मणिन्त्रमेणैव । चक्रे काचदलादरः ॥ एए॥ त्रैलोक्यनायो यो देव-स्त्रैलोक्यजनवंदि जवेत्कोऽपि कथं तस्य । पर्वप्रासादलंगकृत् ॥ ६ ॥ स्वयं स्ववचसा बह-मनगं मां ॥ धर्मलोपादतिक्रांत-मन्यद्याचस्व नामिनि ।।६१॥ राज्याश्वगजरत्नादि । सर्व यातु मम प्रिये ॥ तथापि प्राणनाशेऽपि । पर्वलोपं करोमि न ॥ ६ ॥ जगाद सापि तत्श्रुत्वा । सस्मितं पुनरेव तं ।। नाथान्यदन्यदिति च । त्वच्चो याति दूरतः ॥ ६३ ॥ इदं न चे पुरीकती । दूरीकर्तासि चादृतं ॥ तत्प्रदेहि स्वसूनोर्मे । शिरश्वित्वा स्वयं रयात् ।। ६४ ॥ अथो वि- ॥३१॥ मृश्य नूपाल । अाललाप सुलोचने ॥ मत्तोऽन्नवत्सुतस्तन्मे । शिरोऽस्तु तव पाणिगं ॥६॥ इत्युदीर्य नृपो यावत् । पाणिनादाय निःकृपं ।। कृपाणं स्वशिरश्छेद-कृते संरजते कृती ॥
For Private And Personal use only