________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शाचंजय ॥६६ ॥ तावदेव पाणस्यै-वासौ धारां बबंध हा ॥ न पुनस्तस्य सत्वस्य । सर्वयोदयका- माहाण
परिणः ॥ ६७ ।। कुछ ॥ ॥३७॥ विलको वसुधाधीशः । करवालस्य बंधनात् ॥ नवं नवं तमादत्त । कंगनाल विम्बकं ॥
॥६॥ यदा मनागसौ सत्वा-नापकामति नूपतिः ॥ ते तदासाद्य रूपं स्वं । जयेत्यूचतुरादरात् ॥ ६ ॥ जय त्वं वृघनस्वामि-कुलसागरचश्माः ॥ जय सत्ववतां धूर्य । जय चक्रीशनंदन ॥ ३०॥ अहो सत्वमहो धैर्य-महो मानसनिश्चयः॥ तथा यत्स्वस्य घातेऽपि । नात्यजः स्वं व्रतं मना॥१॥ स्वःसंसदि स्वर्गपतिः । स्वर्मिणां पुरतस्तव ॥ सत्वमाहात्म्यमतुलं । प्रशशंस विशेषतः ॥ ७ ॥ आवाच्यां तु महीनाय । नदीच्यामिव मेरुवत् | ॥ प्रारब्धस्त्वं कोलयितुं । हीनाच्या सत्वनिश्चयात् ॥ ३३ ॥ रुद्ध्यतेऽब्धिर्यदोहेलो । मारुतर श्चेन्निवद्ध्यते ॥ चाख्यते यदि मेसर्वा । तदा त्वत्सत्वनिर्णयः ॥ ७३ ।। जगत्प्रभुकुलोत्तंस । हो- ॥३२॥
र धीर त्वयावनी ॥ रत्नसूरिति सत्राम । सुधाधाम विनय॑सौ ॥ ५ ॥ तयोरिवं स्तुवत्यो- 8 स्तं । वास्तोष्पतिरुपागमत् ॥ पुष्पवर्षेः समं 4-रुत्कर्षाऊयशब्दवान् ॥ ६ ॥ संधाभ्रष्टो
For Private And Personal use only