________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहा
MEDIA
शत्रंजयवंशी तेन । सोपहासं निरीकिता ।। तजुणान शकपुरतो । जगौ पुलकितांगका ।। ७७ ॥ श-
Jo क्रोऽपि तस्मै मुकुटं । कुंझले अंगदे वरे । हारं दत्वा च स्तुत्वा च । ययौ स्वर्ग सहामरैः।। ॥३३॥ ॥ ७० ॥ कुनीतिध्वांतविध्वंसी। रिपुतारकवारकः ॥ सत्यप्रतिझो वसुधा-मपात्सूर्ययशा नृ
पः॥ ए ॥ नरतेशवदादित्यो । वसुधां जिनमंमितां ।। व्यधाच्चीसंघयात्रां च । निजं जन्म पवित्रयन ॥ ७० ॥ चतुर्दश्यष्टमीपर्व । दृष्टशर्म सधर्मवान् ॥ नित्यमाराधयामास । श्रीयुगादिजिनांहिवत् ॥ ॥ ज्ञानदर्शनचारित्र-धारिणः श्रावकानसौ ॥ नपलक्ष्योपलक्ष्याय । नोजयामास वेश्मनि ॥ ॥ काकिणीरत्नरेखाग्नि-रंकितान् नरतेन तान् ॥ सौवर्णेनोपवीतेनां-कितान् सूर्यश्चकार सः॥ ३ ॥ महायशःप्रनृतयः । केचि प्येन चक्रिरे । पट्टसू. त्रमयेनान्ये । परे सूत्रमयेन तु ॥ ४ ॥ ॥ नदारचरितास्तस्य । कुमाराः स्फारविक्रमाः॥ सपादलक्षमप्यासन् । ते महायशादयः ॥ ५ ॥ श्क्ष्वाकुवंशो वृषन-स्वामिनो ववृते यथा ॥ तथा श्रीसूर्ययशसा । सूर्यवंशोऽनवनुवि ।। ६ ।। सोऽप्यन्यदा नरतवत् । प. इयन स्वं रत्नदर्पणे ॥ संसारासारतां ध्यायन । केवलज्ञानमासदत् ॥ ७॥ विहरन् बोध
For Private And Personal use only