________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माझा
शत्रुजय यामास । सोऽपि नव्यान् मुनीश्वरः ॥ पाच मुक्तिनिलयं । जगाम जितकर्मरुक् ॥ ॥
जरतादादित्ययशा-स्ततश्चासीन्महायशाः ॥ अतिबलो बलनशे । बलवीर्यस्ततोऽपि च ।। ॥३ ॥ ॥ कीर्तिवीर्यो जलवीर्यो । दंभवीर्यस्ततोऽटमः ॥ इत्यष्टौ पुरुषान याव-वृते श्राइ
पूजनं ॥ ए॥ एतेऽष्टावपि रूपं स्वं । पश्यंतो रत्नदर्पणे ॥ केवलज्ञानमासे । क्रमानिःश्रेयसं ततः ॥ १ ॥ एनिपैश्च बुभुजे । नरताई समंततः ॥ नगवन्मुकुटः शक्रो-पनीतो मद्यधारि च॥ एशेषैर्महाप्रमाणत्वा-नस वोढमपार्यत ॥ दस्तिन्निहस्तिन्नारो हि। वोढुं शक्येत नापरैः ॥ ए३ ॥ जरतादनु संताने । सर्वे नरतवंशजाः ॥ अजितस्वामिनं याव-दनुत्तरशिवालयाः॥ ए || सर्वेऽपि संघपतयः । सर्वेऽईञ्चैत्यकारकाः ॥ तीर्थोक्षरकराः सर्वे । सर्वेऽखमप्रतापिनः॥एए । श्रीमत्सर्वधर्मायो।न चलत्यंशमात्रकं ॥ स प्राप्नोति
परामहि । नृपः सूर्ययशा इव ॥ ६ ॥ वंशस्त्रिभुवनगुरोः कोटिशाखोदितश्रीः । कीभाधारोऽमलसुचरितापत्यमुक्तानिवासः ॥ त्रैलोक्या यः समजनि सदालंवष्टिरिष्टो । नू
याजदमीसुखविलसितानंदहेतुः स कामं ॥ ए७ ॥
॥३३॥
For Private And Personal use only