________________
Acharya Shri
Ka
y
anmandir
San Mahavain Aradhana kendis
शजय
मादा०
इत्याचार्यश्रीधनेश्वरसूरिविरचिते श्रीशत्रुजयमाहात्म्ये श्रीझपन्नस्वामि
श्रीजरतेशनिर्वाणाप्टापदोहारश्रीसूर्ययशश्चरितवर्णनो
नाम - सर्मः समाप्तः ॥ श्रीरस्तु ।।
॥३३॥
॥ सप्तमः सर्गः प्रारभ्यते ॥
इतश्च वृषन्नस्वामि-सूनुविक इत्यनूत् ॥ यत्रामा विमो देशः । पप्रथे वहुशस्यनूः॥ ॥१॥ जातो तदंगजन्मानौ । विनीतौ स्नेहलौ मिथः ॥ शविको वालिखिल्तश्च । नाम्ना धाम्ना यशःश्रियः॥ ॥ प्रव्रजां स्वामिनः पार्थे । इविमोऽध सुवासनः ॥ जग्राह मिश्रिलाराज्यं । शविझाय च दत्तवान् ॥ ३ ॥ मा नवत्वनयोर्वैर-वैरस्यं चैकराज्यतः ॥ इत्यदाहालि खिल्लाय । स ग्रामान लदमुत्तमान् ॥ ४॥ प्रवईमानं क्रमशः । श्रिया कीर्त्या तथानुजं ॥ निरीक्ष्य शविमस्तस्मिन् । किंचिदप्यन्यसूयत ॥५॥ सोऽपि क्रुई निजं वंधुं । विज्ञाय न्या
॥३७॥
For Private And Personal use only