________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
| ६२५ ॥
www.kobatirth.org
जनं ॥ प्रतिज्ञातमभूदित्थं । जवह्निस्तदिदं कथं ॥ २७ ॥ ज्ञेोऽय विस्मयादूचे | पार्थ नोक्तं वृथा मम ॥ तज्ज्ञाने सुरमर्त्येषु । कोऽप्ययं नूतनोऽभवत् ॥ २८ ॥ सुरो वाप्यसुरो वापि । यः कश्चिदिह वर्त्तते ॥ प्रत्यक्षीनूय मम स । निजं दर्शयत्यमं ॥ २५ ॥ इति शेणवचः श्रुत्वै-कलव्यो घन्वतूणनृत् । वनादेत्य गुरुं साक्षा-तं ननाम स्वनामवक् ॥ ३० ॥ युम् ॥ गुरु: कस्तेऽत्र विद्याया - मिति झेलगिरा पुनः ॥ तेनोचे शेणचरणाः । प्रसन्ना गुरवो मम ॥ ||३१|| कोऽयं शेण इति स्वांते । ध्याचे तस्मै धनुर्धरः ॥ आख्याय पूर्ववृत्तांतं । मृन्मूर्त्तितामदर्शयत् ॥ ३२ ॥ तत्रार्चितं मृन्मयं स्वं । पश्यन्नेषोऽर्जुनोपमः । मा भूयादिति तं ज्ञेणो । दक्षिणांगुष्टमार्थयत् ॥ ३३ ॥ स्वांगुष्टं स प्रहृष्टोदा-तस्मै जक्त्या नमोऽरोत् ॥ अंगुली निः पुनर्धन्वा - न्यासं चक्रे विशंकितः ॥ ३४ ॥ प्रशिक्षयदथो झेलो । राधावेधं किरीटनं ॥ नीमदुर्योधनौ त६ - दायुममुग्धधीः ॥ ३५ ॥ दशोऽसौ नकुलोऽस्त्रषु । सहदेवयुधिष्टिरौ ॥ - श्वत्थामा स्वधानानू - कर्णार्जुनसमस्तदा || ३६ || शेणाज्ञयान्यदा गंगा-सूनुमैचक संचयं ॥ रचयामास पुत्राणां । रणारं दिदृक्षया || ३७ || नित्रमेषु धृतराष्ट्र - गंगासुतेष्वथ ॥ त
७५
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा
॥ ६२५ ॥