________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
कम
Tमशावा
मादार
॥६
॥
नोऽलवत् ॥ जानुश्च सत्यनामाया। मिथः स्पर्धापरे हि ते ॥१३॥ । धूमकेतुस्तदा सुरः ॥ एत्य कृष्णाद् गृहीत्वान्न । प्रतिवैताब्यमन्यगात् ॥ १५ ॥ तत्र टंकशिलायां तं । मुक्त्वा देवस्तिरोदधे ॥ लात्वैनं खेचरः काल-संवरः स्वपुरं ययौ ॥ १५ ॥ प. न्यै कनकमालायै । पुत्रत्वेनार्पयच्च तं ॥ जातोऽय मत्सूनुरिति । घोषणां स्वपुरे व्यधात् ॥ १६ ॥ स तत्रापि हि पुत्रत्व-प्रीत्या ललितमानसः ॥ ववृधे नाम तस्यासी-त्प्रद्युम्नः काचनद्युतिः ॥ १७ ॥ अथ खातुरं कृष्णं । ज्ञात्वा सीमेवराईतः॥ नारदस्त्वरितं पुत्रो-ईतादप्रीयत्तदा ॥१०॥ रुक्मिण्या प्राग्जवे यञ्च । घूसृगॉक्तेन पाणिना । अंडान्यादाय मु. स्वा च । मयूरी वंचिता भ्रमात् ॥ १७ ॥ तेनाधुनापि पुत्रेण । वियोगोऽस्या बनूव हि ॥ श्रुत्वेति साक्षानं दृष्ट्वा । नारदः प्रययौ पुनः ॥ २० ॥ नविता पोडशाब्दांते । सुतेन सह संगमः ॥ इत्याईतेन वचसा । स्वस्था तस्थौ च रुक्मिणी ॥१॥
इतश्च सर्वशास्त्रास्त्र-कुशलो विक्रमी क्रमात् ॥ प्रद्युम्नो युवतीचिने । प्रद्युम्न इव सोडनवत् ॥ २५ ॥ उद्यौवनं तं कनक-माला व्यालोक्य सादरात् ।। अनूस्मरातुरा धिर धिम् ।
॥६॥
For Private And Personal use only