________________
Shn Mahavir Jain Aradhana Kendra
दात्रुंजय
॥६८३ ॥
www.kobatirth.org
I
| नारीलाम विचारतां ॥ २३ ॥ मन्यमाना निजं जन्म । तारुण्यं च वृथाथ सा ॥ विना तप्रोगमूचे तं । सविकारवचोजरैः ॥ २४ ॥ महाभाग स्मरोर्वाग्नि- तापितं महपुर्भवान् ॥ स्वदेहस्पर्शसुधया । निर्वापयतु सांप्रतं ॥ २५ ॥ इति तस्या वचः श्रुत्वा । दूनश्चितेऽति कृष्णसूः ॥ श्रब्रवीदिदं पापं । त्वं मातात्वत्सुतोऽस्मि यत् ॥ २६ ॥ साप्यूचे नास्मि ते माता । संवरेण कवचित्रवान || प्राप्तः संवर्धितश्वापि । जोगान् भुंक्ष्व ततो मया ॥ २३ ॥ गृहाण गौप्रप्यौ । विद्ये विश्वजयकमे ॥ वितथं वचनं मे तु । मा कृथास्त्वं दयामय ॥ २८ ॥ न कृत्यं करिष्यामीत्यंतर्निश्चित्य कृष्णसूः ॥ ऊचे प्रयच मे विद्ये । करिष्ये त्वचस्ततः ॥ ॥ २७ ॥ स लब्ध्वासाधयहिये | रंतुं तं प्रार्थयञ्च सा || मन्माता मनुरुस्त्वं चेत्युक्त्वा सोऽगात्पुराइदिः ॥ ३० ॥ नखैः कनकमाला स्वं । देहं दीर्त्वा कलिं व्यधात् । किमेतदिति पृवंत - स्तत्सुताश्च समाययुः ॥ ३१ ॥ ज्ञात्वा पराजवं मातुः । कुपितास्त नदायुधाः ॥ आगतो हता विद्या - बलेनाच्युतसूनुना ॥ ३२ ॥ संवरं च सुतवध-कुछं जित्वा स लीलया ॥ व्याहरत्कनकमाला-वृत्तांतं च सुदारुणं ॥ ३३ ॥ तदा च नारदोऽभ्येतः । प्रद्युम्नेन स पूजि -
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥६३॥