________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
दाजय
॥
तः ॥ शांत तस्मै रुक्मिण्याः । सीमंधरजिनोदितं ॥ ३४ ॥ नामाया लानुकः सूनुः । प्र- 1 माहा श्रमं परिणेष्यति ॥ त्वन्मात्रा किल दातव्याः । स्वकेशाः पणहारिताः ॥ ३५ ॥ केशदानविप्ववेन | त्वक्ष्यिोगरुजा च सा ॥ सत्यपि त्वयि तनये । मरिष्यत्येव रुक्मिणी ॥ ३६॥
सनारदोऽपि प्रद्युम्न-स्ततः प्रज्ञप्तिनिर्मितं ॥ विमानमारुह्य ययौ । चाश्वेव द्वारिका पुरीं ॥३७॥ सविमानं मुनि वाह्यो-द्याने मुक्त्वान्यवेषनृत् ॥ जन्ययात्रामथापश्यत् । स नान्वर्थमुपागतां ॥ ३० ॥ हृत्वा विवाह्यां तन्कन्यां । सोऽमुचनारदांतिके ॥ कृष्णोद्यानं च वि
यान्नि-च्युतपुष्पफलं व्ययात् ॥ ३५ ।। जलाझयेन्यः सर्वेन्यो-शोषयच्च जलान्यपि ॥ वि- तृणं च पुरं कृत्वा । बहिर्वाहमवादयत् ॥ ४० ॥ स्पृहयालुईयं मूख्या-जानुकस्तं च वादयन् ।
मायया पातितः सर्वै-ईस्यमानः पुरीं ययौ ॥ १ ॥ प्रद्युम्नोऽथ विजीनूय । पठन् वेदं पुरांतरा ॥ चकार सरलां दासी । जामायाः कुब्जिकामपि ॥ ४२ ॥ यग्रेच्चमर्शयन लोज्यं। मा- ॥६ याविप्रस्तया सह ॥ नामौकः प्राप लामा तु । तं न्यवेशयदासने ॥ ३ ॥ कचे च हिज रुक्मिण्या । मां रूपेणाधिकां कुरु ॥ सोऽप्यनापत यद्येवं । विरूपा ना तश्तं ॥ ४ ॥ त3
For Private And Personal use only