________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माशा
दाजय क्या मुंडितशिरो-जीर्णवासोंजनोदिता ॥ सा नूत्वा कुलदेव्यग्रे-जपहरुबडेति गां ॥५॥
सभुंजानोऽय विप्रोऽपि । विद्या शक्त्यानपानके || समापयञ्च चेटीनिः । समुनिष्टेति जटिपतः ॥ ६ ॥ स बालमुनिवेषोऽय । रुक्मिण्याः सदनं ययौ । सा तु तद्दर्शनादेव । दूरं प्रीत्यातिमोदिता || ७ ॥ तदासनार्थ रुक्मिण्यां । गतायां स नपाविशत् ॥ कृष्णसिंहासने म्ये | साथ दृष्ट्वा जगाविति ॥४०॥ कृष्णं वा कृष्णजातं वा । विना सिंहासनेत्र हि॥ अन्यं पुमांसमासीनं । सहते न हि देवताः ॥ ४ ॥ सोऽप्यवोचत्तपोन्नावा-मय्यलं न हि देवताः ।। षोमशाब्दतपःप्रांते । पारणार्थमिहागमं ॥ ५० ॥ नो चेद्यास्यामि नामाया । वे श्मेत्युक्तेऽत्र तेन सा ॥ पाख्यदुरंगतो नाद्य । मया किंचिहि पाचितं ॥ ५१ ॥ उगकारणे
पृष्टे । पुनः सावक्कुलामरी ॥ मयाराज्ञ शिरोदाना-दद्याख्यत्पुत्रसंगमं ।। ५ ।। तदलिझाजनकथित-चूतोऽपि कुसुमैर्वृतः ॥ पुत्रागमनहेतुं त्व-मप्यहो तहिलोकय ॥ ५३॥ सोऽप्यूचे
रिक्तहस्तानां । न होरा फलदायिनी ॥ साप्याख्यत्किं ददे तुभ्यं । पेयां यछेति सोऽवदत् ॥ ॥५३॥ स पेयाश्व्यमखिलं । विद्ययावालयदणात् ।। खिन्नां च तामय प्रेक्ष्य । ययाचे
॥५॥
For Private And Personal use only