________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय इति सेत्स्यति ! प्राणिनो जिनदर्शनात् ॥॥॥ बाल्येऽपि यौवने वाएँ । तिर्यक्जाती । माहाण
च यत्कृतं ॥ तत्पापं विलयं याति । सिझझे स्पर्शनादपि ॥१॥ तदानं तच वारि । ॥३८॥ तबीलं तत्तपस्त्रिधा ॥ तद्ध्यानमेकवेलं यत् । श्रीशत्रुजयसेवनं ॥ ॥ षाइनलवोऽप्युप्तः।
सन्देऽत्र महाफलः । श्रेयो यद् दिशति ज्ञानी । वेदैतन्न परः पुनः ॥ ३॥ ये पुनव्य2 लक्षाणि । विधिना बहुन्नक्तितः ॥ जिनार्चयात्र सफली-कुर्वते ते नरोत्तमाः !! GU ॥ यात्रां
पूजां संघरहा। यात्रिकस्तोमसत्कृति ॥ कुर्वाणोऽत्र सगोत्रोऽपि । स्वर्गलोके महीयते ॥ ॥ ॥ यात्रिकान येऽस्य वाधंते । नरा व्यं हरति ये ॥ पतंति नरके घोरे । सान्वयास्नेहसां जरात् ॥६॥ मनसापि यात्रिकाणा-मतोऽस्य शेहचिंतनं ॥न कार्य जन्मसाफल्य । -मिलतार्जयता सुखं ॥७॥ अन्यतीर्थकृतं पाप-मेकजन्मानुगं नवेत् ॥ शत्रुजये कृतं तञ्च । वृध्मेिति नवे नवे ॥ ७ ॥ स्वोंके यानि विबानि । नूतले यानि वासव ॥ पाता- ॥३॥ लेऽपि तदर्चातो-ऽप्यधिकेद जिनार्चना ॥ नए ॥ चिंतामणौ पाणिगते । किं दारियनयंत्रवेत् ।। नदिते च रचौ किं स्यात् । तमिस्र जनतांध्यकृत् ॥ ॥ धाराधरे करनीरे। कि
For Private And Personal use only