________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shin Kalassagarson Gyantande
माहाण
शत्रुजय ही दवाग्निर्दहेनं ॥ किमग्नौ शीतनीतिः स्यात् । किं मृगारौ मृगान्यं ॥ १ ॥ वैनतेयाश्रिते |
पुंसि । नागाः किं प्रनिविष्णवः ॥ किमातपन्नयं कथ्य-वृहे प्रांगणसंगिनि ॥ ए ॥ शत्रु॥ ३५॥ जये तथा तीर्थ-नाथे संनिधिवनिनि ॥ पापनीतिः कयं चित्ते । चिंत्यते नरकप्रदा ॥ ए३ ॥
चभिः कलापकं ॥ तावर्जति हत्यादि-पातकानीह सर्वतः ॥ यावत् शत्रुजयेत्याख्या। श्रयते न गुरोर्मखात् ॥ एच ॥ न नेतव्यं न लेतव्यं । पातकेन्यः प्रमादिन्तिः ॥ श्रयतामे | कवेलं श्री-सिक्षिकेत्रगिरेः कथा ॥ ५॥ वरमेकदिनं सिह-क्षेत्र सर्वज्ञसेवनं ॥ न पुनस्ती
र्थलकेषु । भ्रमणं क्लेवानाजनं ॥ ६॥ पदे पदे विलीयते । जवकोटिन्नवान्यपि ॥ पापानि पुंझरी कार्यात्रां प्रतियियासतां ॥ ए ॥ एकैकस्मिन् पदे दत्ते । पुमरीकगिरि प्रति ॥ नवकोटिकृतेन्योऽपि । पातकेन्यः स मुच्यते ॥ ए ॥ न रोगो न च संतापो । न दुःखं न वियोगिता ॥ न ऽर्गतिर्न शोकश्च । पुंसां शत्रुजयस्पृशां ॥ एए ॥ नियंते नास्य पाषा- णाः । खन्यते न महीतलं ॥ सन्मूत्रादि नो कार्यं । सुधियात्र मुमुक्षुणा ॥ ४० ॥
गिरिरेव तीर्थरूपो । दर्शनस्पर्शनेन यः॥ भुक्तिमुक्तिसुखास्वाद-दातासौ सेव्यते न कैः
॥ ३ ॥
For Private And Personal use only