________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहा०
शचुंजय ॥१॥ विशेषादादिदेवेन । नूषितोऽयं नगोनमः ॥ जिननि घनपापानि। कर्माणि तपो |
यथा ॥२॥ तप्यते चेत्नपस्ती। दीयते दानमुनम ॥ सुप्रसन्नो जिनश्चेत्स्या-तदास्य कणसे. ॥४०॥ वनं ॥ ३ ॥ सर्वाण्यपि हि तीर्थानि । संति पुण्यानि नूतले॥ प्रकाश्यते पुनस्तेषां । वाग्नि
माहात्म्यमुच्चकैः ॥ ४॥ पुनस्तीर्थपतेरस्य । माहात्म्यमिह केवल। ॥ वेनि वक्तुं समर्थो न। सोऽपि दृष्टजगद्गुणः ॥ ५॥ पुग्मं ॥ श्रीयुगादिजिनाधीश-पादपंकजसेवनात् ॥ सेव्या नवंति सर्वत्र । जगइंद्या निरेनसः ॥६॥ स्नात्रं कुर्वति पयसा । शीतलेन सुगंधिना ॥ श्रीयुगादिप्रनोस्ते स्यु-रमलाः शुनकर्मतिः ॥७॥ पंचामृतेन कुवैतः । स्मात्रं श्रीजमदाशितुः ॥ ते प्राप्य पंचमं ज्ञानं । लप्स्यते पंचमी गति ॥ ॥ श्रीखेमेनापि ये पूजां । प्रकुर्वति । प्रनोनराः ॥ अखमश्रीसहायास्ते । कीर्तिसौरयत्नाजिनः ॥ ए ॥ घनसारैर्जगत्सारा । नरा में प्रस्तारिविग्रहाः ॥ कस्तूरिकानिर्गुरवो-गुरुनिः कुंकुमैः समाः ॥ १०॥ अर्चयतो जिनं
क्या । कीर्तिवासितविष्टपाः ॥ नवंत्यत्र सुराधीश । परत्रामुत्र नीरुजः ॥ ११ ॥ युग्मं ॥ भी पूजयंति जिनं पुष्पै-ये सुगंधिनिराहताः ॥ सुगंधिदेदा पूजार्हा-स्ते स्युस्त्रैलोक्यवासिनां ॥
॥१०॥
For Private And Personal use only