________________
Shin Maharan Aradhana Kendra
Acharya Sh Kalassagens
Gyantande
शत्रुजय
॥ ॥
॥ १५ ॥ सुगंधिवस्तुनिश्चान्यैः । पूजयंतो जिनं मुदा ॥ सम्यक्त्वकलिताः श्राक्षः । सिद्ध्य-मई माहा त्यत्र समाधिना ॥ १३ ॥ धूपदानाहिलोः पदो-पवासफलमाप्यते ॥ कर्पूरधूपाच फलं । नवेन्मासोपवासजं ॥ १४ ॥ वासैर्वासित विश्वेशा । वासोतिर्विश्वनूषणाः॥ पूजयंतो विभुं म
ा । नवत्यमरपूजिताः ॥ १५ ॥ अखमैस्तंडुलैमा । अखंगसुखसंपदः ॥ फलैः कसै- कितैश्च । नवंति फलितेहिताः ॥ १६ ॥ स्तूयते स्तुतिक रो। दीपदा दीप्रदेहनाः ॥ नैवे
द्यदा सुखैः सख्यं । विदंति प्रमदान्विताः ॥ १७ ॥ आरात्रिकविधानेन । यशोलक्ष्मीसुखानि च॥ धारात्रिकमिदं दृष्ट्वा । नातिमासादयंति ते ॥ १७ ॥ नयंत नतिकतरो । गीयते गीतपूजकाः ॥ विधीयते प्रत्नौ यादृक् । तादृक् फलमवाप्यते ।। १५ । प्रनोः पुरः कृते दीपे। प्रयाति नवजं तमः॥ श्रीमंगलप्रदीपेऽपि । मंगलान्यापतंति च ॥ २०॥ नूपयंति विभुं नूरि-भूषणै ग्यसंनृताः ॥ ये ते नवंत्यलंकारा । भुवनस्यापि पावनाः ॥ १ ॥ जगना- ॥१॥ थस्य यात्रा । ये रथं ददते जनाः॥ चक्रवनिश्रियस्तेषां । समायांति स्वयंवराः ॥ २२ ॥ नीराजनाप्रदानेन । नीरजस्कत्वमाप्यते ॥ प्रतापातपसंतप्त-रिपुराजिश्च राजते ॥ ३३ ॥
For Private And Personal use only