________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४२ ॥
www.kobatirth.org
Acharya Shn Kallassagarsuri Gyanmandir
श्रियः सर्वतोमुख्य-मुष्मिन् दत्तेन वाजिना । गजेन गजगामिन्यः । कामिन्यः स्युः शुजवताः ॥ २४ ॥ मनोः पंचामृतस्नात्र-कृते गोदानमुत्तमं ॥ दत्ते मुदा यः स नवे-जपतिर्गजगर्वितः ॥ २५ ॥ चंज्ञेदयमदावत्र सिंहासन सुचामरैः || दनैर्जनाः पुनश्चैतान् । लअंते न्यासगानिव ॥ २६ ॥ अत्र महाध्वजं योऽपि । ददन गुरुनियोगतः ॥ अनुत्तरसुखं भुक्त्वा । पदं प्राप्नोति शाश्वतं ॥ २७ ॥ सुवर्णरूप्यकुप्यैश्च । कलशान् योऽत्र कारयेत् ॥ स्वप्रेऽपि न स्यात्तस्यार्त्तिः । कलशं चैति शाश्वतं ॥ २७ ॥ परिधापनिकां पुण्य-पट्टसूत्रादिगुंफितां ॥ कारयेद्यस्तु सोऽत्र स्या - द्विश्वशृंगारकारणं ॥ २५ ॥ पूजार्थं भूमिदानेन । जोगी जवति जावनृत् ॥ ग्रामारामादिदानेन । सार्वजौमश्च बुद्धिमान् ॥ ३० ॥ परिधाय महामालां । विविनारात्रिकं दधन् || स्वर्गिणः सेवकान् कृत्वा । भुनक्ति सुरसंपदः ॥ ३१ ॥
दशनिः पुष्पमालानि-लेन्यं चातुर्थिकं तपः । ततो मान्यैर्दशगुणैः । क्रमात् षष्टाष्टपाक्षिकं ॥ ३२ ॥ मातरूपण मुख्यं च । तीर्थेऽत्र जिनपूजया । लनंते मानवाः सारं । फलं कासेवनात् ॥ ३३ ॥ युनं ॥ हिरण्यभूम्यलंकारै-ईत्तैरन्यत्र नाप्यते ॥ यत्पुण्यं तदिहै के -
For Private And Personal Use Only
मादा०
॥ ४२॥