________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
॥४३॥
नो-पवासेनापि सन्यते ॥ ३४ ॥ यदग्रेस तपसा । ब्रह्मचर्येण लज्यते ॥ बहुकालादन्यती-12 मादा थे । तदत्रैकोपवासतः ॥ ३५ ॥ प्रत्याख्यानादश विधात् । पुमरीकं मुनि स्मरन् ।। नरोऽत्रानीप्सित सवै । लन्नते विघ्नवर्जितं ॥ ३५ ॥ षटोहनपुण्येन । सनंते सर्वसंपदः ।। अष्टमो. इहनाचाष्ट-कर्मणां यतः शिवं ॥ ३६ ॥ न्यस्तदृष्टिः सूर्यवित्रे । भुवं पादैकनिष्टया । स्पृशन मासोपवासेन । ब्रह्मचर्येण राजितः ॥ ३५ ॥ अन्यतीऽश्रुते पुण्यं । यत्तत् शत्रुजये गिरौ ॥ एकेनापि मुहूर्तेन । सर्वाहारनिषेधनात् ॥ ३० ॥ सुप ॥ रहितो रागदोश । ध्या- यनहन्महोऽत्र च ॥ अष्टोपवासैर्मुच्येत । नरः स्त्रीवधपातकात् ॥ ३५ ॥ ब्रूणहत्या कुतस्ते
पां। ये पाक्षिकतपःपराः ॥ मासं सत्तपसा ब्रह्मचारिहत्यात्र नश्यति ॥४०॥ लदायकादृणान्मयो-ऽस्मिन्नेकाद्युपवासजैः ॥ पुण्यैर्मुच्येत बोधिं च । खन्नते शिवशर्मदा ॥४१॥ प्रमार्जनाजिनगृहे। विलेपान्मालया क्रमात् ।। शतसहस्रलदस्व-दानजं फलमाप्यते ॥४॥ संगीतकेन नक्त्यात्र । निर्मितेन विनोः पुरः ॥ यत्पुण्यं जायते शक तक्तुमपि न कमाः
पुण्यं । यत्स्यात्कोटिगुणं ततः॥ निकटस्ये ह्यदृष्टेऽपि । दृष्टेऽनंतगुणं
For Private And Personal use only