________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ६६ ॥
www.kobatirth.org
च तत् ॥ ४६ ॥ दृष्टया दृष्टेऽय सिद्धा | संघार्चनपरा नराः ॥ श्रर्जयंति महापुण्यं । लोकावयायि यत् || १५ || त्रिशुद्ध्या तीर्थराजेऽत्र । चारित्रिप्रतिलाभवान् ॥ प्राप्येत् कार्त्तिकमासस्य । तपसः फलमुत्तमं ॥ ४६ ॥
अस्मिन् शत्रुंजये तीर्थे । यतयः पूजिता न यैः ॥ तेषां जन्म च वित्तं च । जीवितं च निरर्थकं || ४७ || जिनतीर्थेषु यात्रायां । जिनपर्वसु ये जनाः ॥ पूजयंति यतीन ते स्युस्त्रौलोक्यैश्वर्यज्ञाजनं ॥ ४८ ॥ यतिः पूज्यो यतिः सेव्यो । यतिर्मान्यो मनीषिनिः ॥ यतेराराधनायात्रा । सफला निष्फलान्यथा ॥ ४९ ॥ निदानं वीतरागत्वे । प्राम्नवे गुरुवागू यतः ॥ देवतत्वादपि ततो गुरुतत्वं महद्दिदुः ॥ ५० ॥ पात्रदानं महत्पुष्य-कृते स्यात् कृतिनां सदा || तीर्थेऽस्मिंस्तत्पुनर्येषां । तेषां देनीव सौरजं ॥ ५१ ॥ अन्नेः पानैश्च वस्त्रैश्वायैश्वासपात्रकैः ॥ ये यतीन् पूजयंतीह । ते जयंति श्रिया सुरान् ॥ ५२ ॥ अन्नवस्त्रादिनिः सौख्य-संपन्नो गुरुमर्चयन् ॥ नवे तृतीये शुद्धात्मा । मुक्तिमाप्नोति तत्वतः ॥ ५३ ॥ श्लायं तदेव चित्तं स्यात् । तत् तत्वं सा च पुण्यधीः ॥ चारित्रिणो जगत्पूज्याः । पूज्यंते यत्
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहाण
॥ ४४ ॥