________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रुजय सुत्तक्तितः ॥ ५५ ॥ ये गुरुं साक्षिणं कृत्वा । पूजयति जिन जनाः ॥ ते परत्रेह साम्राज्यं ।
J, प्राप्य गति सजति ॥ ५५ ॥ सहस्रजकसंख्यातै-विशुः श्रावकैरिह ॥ योजितैनवेत्पुण्य ॥४५॥ मुनिदानात्ततोऽधिकं ॥ ५६ ।। यादृशस्तादृशो वापि । लिंगी लिंगेन नूषितः ॥ श्रीगौतम |
श्वाराध्यो । वुधैर्बोधिसमन्वितैः ॥ ५७ ॥ निःश्रीकोऽपि मनःक्लेश-करोऽपि विरसो मुखे ॥ सेव्यः सदौषधमिव । कर्मरुपीरितैर्गुरुः ॥ ७ ॥ वर्तमानोऽपि वेषेण । यादृशस्तादृशोऽपि सन् ॥ यतिः सम्यक्त्वकलितः । पूज्यः श्रेशिकवत्सदा ।। एए ॥ गुरोराराधनात्स्वर्गो। नर-1 कश्च विराधनात् ॥ ६ गती गुरुतो लन्ये । गृहीतका निजेछया ॥ ६० ॥ अन्यान्यपि हि दानानि । कीर्तिलक्ष्मीसुखादिकान् ।। यत्रंत्यजयदानं तु । फलं वाक्पथपारगं ॥३१॥ दी. नादिन्योऽपि यहानं ! स्वर्गसौख्याय यनवेत् ।। नवे नवेऽप्यखमश्री-निदान मर्त्यजन्मदं ॥ ॥६॥ फलं या राज्यादि-सान्नः प्रोक्तः स बोधिमान् ॥ पुण्यानुवंधिपुण्याय । विशेषा- न्मुक्तिलालकृत् ॥ ३५ ॥ अन्यस्यानकृतं पाप-मिहोप्रति सुवासनः ॥ इह यहिहितं कर्म । वजले तु तन्मवेत् ।। ६५ ॥ श्रीतीर्थेऽस्मिन्नान्यनिंदा । न परशेहचिंतनं ॥ न परस्त्रीषु लो
५॥
For Private And Personal use only