________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजयख्यत्वं । न परविणेषु धीः॥६५॥ मिथ्यात्विषु न संसर्ग-स्तमुक्तेषु न चादरः॥ निंदापि । माहा
। तेषां नो कार्या । नाश्येित तदागमं ॥६६॥ वैरिण्यपि च नो वैरं । नो जिघांसात्र सादिषु॥ ॥४६॥ द्यूतादिषु न चासक्ति-न कुलेदयाविचिंतनं ॥ ६ ॥ इत्यादि सकलं पाप-कर्म विज्ञाय धी
धनाः ॥ त्यजंतु जंतुसंघातं । स्तुत्यसत्कृत्यलिप्सया ॥६॥दुभिः ॥ जिनती
दियोगेषु । क्रिया मिथ्यात्वमिश्रिताः ॥ यः कुर्यात्स महापापी। ततः पुण्याप्तिरत्र का ॥ ॥६ए । अनर्थदंम विरतिः । प्रसक्तिस्तत्वचिंतने ॥ नतिर्जिने गुरौ रक्ति-वृनिर्दानेषु शार श्वती ॥ ७० ॥ चिंतनं सच्चरित्राणां । स्मृतिः पंचनमस्कृतेः । नरणं पुण्यकोशानां । तरणं
लववारिधेः ॥ १॥ महातीर्थेऽत्र सद्ध्यान-देवार्चनतपोमुखं ॥ कार्यमत्र हि सत्कर्म । शिवशर्मार्जनोद्यतैः ॥ ७ ॥ त्रिनिर्विशेषकं ॥ चतुर्विधेन संधेन । सहिताश्चात्र यात्रया ॥ अजयंति तीर्थकृतः । पदं लोकोत्तरं नराः ॥ ७३ ॥ तीर्थमार्गेऽत्र यात्रोत्यं । यच्च्मानः प्रमा- ॥१६॥ ज्यते ॥ तैरेव निर्मलं देहं । लन्यते तैरपापदं ॥ ४ ॥ अत्र ये यात्रिकान् नत्या। वस्वान्नैः पूजयंत्यमी ॥ विपुलम्सुिखं भुक्त्वा । ते चांते मुक्तिनाजिनः॥ ५॥ अवारितं यथा काम
.
..
For Private And Personal use only