________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा
॥ ॥
मविश्रांतं च ये नरः॥ ददते दानमानंदात् । सुखिनस्ते स्युरुच्चकैः ॥ ६ ॥ स्वशक्त्यान्या- नि पुण्यानि । कृतान्यत्र सुमेधसां ॥ नवक्ष्यविशुद्ध्यै स्युः । कुकर्मोमि विवर्जनात् ॥७॥ इति संवेपतो दान-मदिमायमुदीरितः ॥ तीर्थनूतस्य वृत्तस्य । राजादन्याः श्रुणु प्रश्नां ॥ ॥ ॥ राजादनी शाश्वतीय । वृषनानुनूषिता । करंती कीरधारा वः । किणोतु कणतस्तमः ॥ उए ॥ यदधः समवासात् ि । प्रनु निनरेंसूः ॥ तेनेयं वंदनीयैव । तीर्थातीमिवोत्तमं ।। ।। पत्रे फले च शाखायां । प्रत्येक देवतालयः॥ ततः प्रमादतोऽप्यस्या। नो व्यं हि दलादिकं ॥ १ ॥
यस्य प्रदक्षिणां कर्तु-क्तिनिरचेतसः ॥ संघेशस्योत्तमांगेऽसौ । तीरं वर्षति हर्षतः ॥॥ तस्यायतिः सुंदरा स्या-वध्यसुखाकरा ॥ अवर्षणान दर्षादि-की तस्येषितेव या ॥ ३ ॥ युन। सुवर्णरूप्यमुक्तानिः । पूज्यते चंदनादिन्तिः ॥ ततोऽसौ स्वप्नमागत्य । वक्ति सर्व शुन्नाशुनं ।। ४ । शाकिनीनूतवेताल-राक्षसाद्यैरधिष्टितां ।। एतां संपूज्य दोषेन्यो । मुच्यते मानवो ध्रुवं ॥ ५ ॥ एकांतरतायिक-कालज्वर विषादयः ।। प्रत्नवंति न
॥४७॥
For Private And Personal use only