________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४८ ॥
www.kobatirth.org
तस्यांगे । यश्चैनां पूजयेन्नरः ॥ ८६ ॥ स्वयं निपतितं लावै - तस्याः शाखादलादिकं ॥ जीववोपनीयं हि । सर्वारिष्टविनाशकं || 9 || यौ गृह्णीतो मिश्रः सख्य- मिमां कृत्वा साfair || विश्वैश्वर्यसुखं तौ तु । प्राप्य स्यातां परे पदे ॥ ८८ ॥ अस्याः पश्चिम दिग्नागे । रसकूप दुरासदा || यति यश्सगंधेन । कोटिस्वर्णीनवेदयः ॥ ८ए ॥ कृताष्टमतपा देवपूजाप्रतिज्ञावनाक् || अस्याः प्रसादालज्जते । रसं तमपि कश्चन ॥ ७० ॥ किं कल्पवृक्षैः किं दिव्यौ - पविनिः किं च सिद्धिभिः । एकैव सुप्रसन्नयं । नूयाज्ञजादनी जने ॥ ५१ ॥
स्याले युगादीश - पाडुके त्रिजगज्जनैः । उपासिते महासिद्धि-प्रदायिन्यौ सुखाय वः ॥ || २ || वामदकिरानागस्थे । प्रनोश्वाद्यगले शितुः ॥ मूर्ती श्रीपुंरुरीकस्य । जवध्यसुखाय वः ॥ ९३ ॥ शृंगे श्रीमरुदेवायाः । शांतिनाश्रो जिनोत्तमः ॥ कोटिसंख्यैः सुरैः सेव्यो । नूयात्संघस्य शांतये ॥ ७४ ॥ एषां प्रजावो युगपत् । सर्वकालं शुभावहः ॥ कण्यते प्रकट किंचित् । चंचञ्चचमत्कृतिः ॥ ए५॥ श्रीप्रजौ पुंकरीके च । राजादन्यां च ये नराः ॥ पाकायां शांतिना । सूरिमंत्रानिमंत्रितैः ॥ ए६ ॥ अष्टोत्तरशतमितैः । कुनैः शुद्धांबुसं
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहाण
॥ ४८ ॥