________________
Sh Mahavir Jain Aradhana Kendra
Acharya Sh Kalassagar
Gyanmandie
शत्रुजय
माहा
॥
॥
V
नृतैः ॥ गंधपुष्पादिनिः मात्रं । कुवैति कृतमंगलाः ॥ ॥ युग्मं ॥ राज्यं वुहिं श्रियं की- ह्नि । सर्ववश्यं धनागमं ॥ वधूतनयसंपत्तिं । सौनाग्यारोगसंगति ॥ ए ॥ जयश्रियं सर्वकामा-नानंदं दोषनिग्रहं ॥ प्रेत्य च प्रवरान नोगान् । प्राप्नुवंतीह ते सदा ॥ एए॥ *॥ शाकिनीनूतवेताल-व्यंतरग्रस्तदेहिनां । अष्टोत्तरशतस्मात्रां-बुसेकाद्दोषनिग्रहः ॥ण्णा ज्येष्टाश्लेषामघामूल-गलचित्रादिजन्मिनां ॥ विकारा दूरतो यांति । तथा स्मात्रांबुसेकतः ।। ॥१॥ पृथक् प्रनावा अप्यते । करिता युगपद्यतः॥ तत् सार्वकालिकप्रौढ-महिमोज्जेंन्तित ननु ॥ २॥ तीर्घमेतदनघं शिवश्रियः । संगमे जयति चत्वरं वरं ॥ नूमिन्नालतिलकं वृषप्रभु-प्रौढरत्नपृथुशोन्नयान्वितं ॥ ३ ॥ सर्वत्राप्युपकारिकेवलमिव ज्ञानं ह्यनंतं यथा । मुक्तर्धाम सदा स्थिरं च विमलं बाधास्पदं न क्वचित् ॥ तछत्तीर्थमिदं निरस्तऽरितवातं जवातंकहत् । सव्यं सन्मतितिनिधाय वृषन्ने चेतो जगन्नेतरि॥४॥
स्तश्च पूर्व दिग्नाग-नूपणं गतदूषणं ॥ श्रीसूर्योद्यानमुद्दामं । विद्यते युसदां प्रियं ॥ ॥५॥ यत्र कल्पऽमश्रेणि-वेणिवत्पर्वतश्रियः ॥ पूरयंती जगत्कामं । स्पईते जिनसेवनं ।।
॥४
॥
For Private And Personal use only