________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
114011
www.kobatirth.org
॥ ६ ॥ किंनरा निजनारीनि-यंत्रैत्य जिनवेश्मनि ॥ संगीतं रचयंतो शक् । रमयंति खगानपि ॥ ७ ॥ तमालहिंतालपलाशताल - दलालिरालोलकलालिमालां ॥ दत्यतो मत्कुसुमानिचित्र - यस विरुषितेव यत्र ॥ ७ ॥ यत्र पत्र सिचयैरनुवि । राजते विपिनराजिरवि || नास्करस्य किरणैरपि लज्जा-सज्जितेव दमनेन मधौ या ॥ || गुणो गुणोऽपि किल संगतो भवेत् । इति गीरकारि बहु येन निष्कला ॥ स तथान्यपुष्ट इहारौति । तोषदो । वरपंचमोच्चरव आम्रपादपे ॥ १० ॥ ता गिरो रचितरंगतरंगा । रागिणामिह गृांति विदंगाः ॥ याः सुवंधुरसुधारसधारा । माधुरीमधरयत्यपि ताराः ॥ ११ ॥ विदधे मम नाम नाम-विषमं तेन रूपेति यत्र च ॥ पवनो विपिनान्यधूनयन् । च लक्ष्यो जनतानि ॥ १२ ॥ आलवालनिलयेव यः प्रियं । प्रापितं वलयतामनाविलं ॥ मार्गशृंगिपरिनंगिजासुरं । सारिणीषु सलिलं सरत्यदः || १३ || मधुपानलीनमधुपालिरुचा । तरुलार्कजवादरुणा कलिका || धृतधूमभूमशिखिसाम्यमसौ । नजते किल केतकिनां विततिः ॥ १४॥ सहकार सारतरुमंजुमंजरी । सहकारिभावसुभगं रवं किरन || कलकोकिलः किल करोति
1
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
11 40 11