________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ धरणा
www.kobatirth.org
I
एतस्ततः ॥ पूर्ववत्प्रभुमादाय । प्रीत्या पश्यन् पुनः पुनः || ५० ॥ मन्यमानो निजं धन्यममरैः श्रितसन्निधिः ॥ जितशत्रुनृपागारं । कणादासादयन्मुदा || १ || प्रतिछंदम पाचक्रे मातुर्निशं च देवराट् ॥ मुक्त्वा प्रभुं च पल्ल्यंके । द्वीपं नंदीश्वरं ययौ ॥ ५२ ॥ तत्राष्टौ दि वसान् याव - निजन्मोत्सवं सुराः ॥ कृत्वा स्वं स्वं पदं प्रापु - जिनधर्मपरायणाः ॥ ५३ ॥ यशोमत्यथ संपूर्ण - दोहदा पूर्णकालतः ॥ प्रासूत तनयं पूतं । तस्मिन्नेव निशाहणे ॥ ए६ ॥ स्नात्रोत्सवे दृष्टमपि । स्वामिनं दृष्टुमुत्सुकः ॥ नत्तुंगमुदया िश - गारुरोहाथ जास्करः ॥ ॥ ५५ ॥ नास्करस्य कर श्रेणी | जिनवाणीव विश्वगं ॥ तमोऽहरश्वधान्च्चोच्चैः । समंतात्कमोद || ६ || राजा प्रातः पुत्रजन्म- शंसिने बहुदानतः ॥ याजन्मांतं शेरजावं । दलयामास हर्षतः || ५७ ॥ तदा च धनदः शक्रादेशात्तस्मिन् पुरेऽखिले || हिरण्यरत्नवासांसि । ववर्षाषाढमेघवत् ॥ ५८ ॥ न तैरपि महेंइस्या - पूरि दानमनोरथः ॥ व्यर्थयन् देवगोवृक- शंखचिंतामणीनपि ॥ एए ॥ ध्वजतोरणमाणिक्य-स्वस्तिका गुरुदामनिः ॥ जातः सर्वत्र नगरे | तदा कोऽप्युत्सवो महान् ॥ ६० ॥ स्थितिप्रतिस्थिती राजा । चकार द्वितीये दि
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ ४२॥