________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४२८ ॥
www.kobatirth.org
Acharya Shn Kallassagarsuri Gyanmandir
धुस्ते जावनानृतः ॥ ३९ ॥ ॥ गोशीर्ष चंदनैर्दिव्यै - गंधितिः कुसुमैरपि ॥ फलैः पत्रैजिनं जक्तया । पूजयामासुराशु ते ॥ ४० ॥
अश्रापसृत्य पूजांते । सौधर्मैः सुवासनः ॥ श्रर्थ्यानिः स्तुतिद्भिर्देवं । पूजयामा सिवानिति ॥ ४१ स्वामिन्नजिततीर्थेश । जय त्रैलोक्यनायक || देवाधिदेव भगवन् । जय सर्वजनोत्तर ॥ ४२ ॥ पंचविंशतिलक्षांक - कोटिसंख्येषु वजिषु ॥ गतेष्वाद्यजिनादद्य । मनाग्यैस्त्वमवातरः || ४३ ॥ तवावतारानगव-नवतारं ममाप्यहं ॥ मन्ये कृतार्थं त्वत्पूजा - देशना - श्रवणादिनिः ॥ ४४ ॥ श्रद्यैव भारतं खंमं । पवित्रं स्वामिना त्वया ॥ श्रस्मदाद्याः सुरा नापिचषाः || ४५ || जववारिधिनिमक- जनसंघाततारकः ॥ कषायविषयाराति - निर्घातातिबलोत्करः || ४६ || त्वममेयगुणाधारा-नंता व्यक्त जगत्प्रजेो ॥ द्वितीयान धर्ममम-मुमुदितोऽधुना ॥ ४७ ॥ श्रासने शयने याने । ध्याने सर्वेषु कर्मसु ॥ [क्रिया निवासं मच्चित्ते । स्वामिंस्त्वं करुणाकरः ॥ ४८ ॥ त्वत्पूजननु तिध्यान- पुण्यात्त्वच्चरणांबुजं ॥ नवे नवेऽपि जगवन् । मानसे मम माद्यतु ॥ ४९ ॥ इत्यनिष्टुत्य देवेशः । पंचांगप्र
For Private And Personal Use Only
:मादा०
॥ ४२८ ॥