________________
San Ana Kenda
Acharya Shankalassagansen Gyanmandie
माहाण
शत्रुजय दुद्योतकारकं ॥ २७ ॥ कुम्वं ॥ षट्पंचाशदिक्कुमार्य-स्ततश्चलितविष्टराः ॥ तत्रान्येत्य सु-
Ma कर्माणि । व्यधुः सर्वाणि नक्तितः ॥ २ ॥ ततश्चतुःषष्टिसुरा-धीशाः स्वासनकंपतः॥ जि॥१७॥ नावतारं विज्ञायो-क्षसहर्षन्नरोधुराः ॥ ३० ॥ विमानैः कृतशृंगारैः। परिवारैः समं चरैः॥
अतिक्रम्य बढून हीपान । विनितापुरमाययुः ॥ ३१ ॥ दत्वावस्वापिनी विद्यां । जिनमातुजिनेशितुः ॥ पार्चे मुक्त्वा प्रतिश्छदं । सौधर्मेशेऽगृही जिनं ॥ ३२ ॥ कुद्मलीकृतहस्तान्यां । लिप्ताभ्यां चंदनवैः ॥ प्रादाय स्वामिनं शक्रः । प्राप मेरुगिरि कणात् ॥ ३३ ॥ पांडुकाख्ये बने तत्रा-तिपादुकंवलाशिला ॥ विद्यतेऽर्धमृगांकाना। शाश्वती स्फाटिकी वरा ॥ ३४॥ तत्र सिंहासने रम्ये । सौधमै स्वयं विभुं ॥ अंकमारोप्यपूर्वादि-रिव सूर्यमिवारुचत् ॥ ॥ ३५ ॥ उत्रमेकेन रूपेण । शान्यां चामरचालनं ॥ एकनांके दधौ देवं । वजमेकेन धारयन ॥ २६ ॥ पंचरूपधरः शक्र । इत्यं नक्तिपरो जिने । जिनस्नात्रकृते शक्रा-न्यमंत्रयदयो परान् ॥ ३७॥ मृन्मयैः कांचनै रुप्यै-मणिरत्नमयैः परैः ॥ हेमरूप्यमणिस्वर्णैः । कलशेरतिनिर्मलैः ॥ ३० ॥ अष्टोत्तरसहस्रांकैः । प्रत्येक तीर्थवार्तृतैः ॥ स्नानं श्रीजगदीशस्य । व्य
॥१७॥
For Private And Personal use only