________________
Acharya Shin Kasagarson Gyantande
San Anda
माहा
शत्रुजय ने ॥ तृतीयेयुत्सवात्सूनो-दर्शनं चंसूर्ययोः ॥ ६ ॥ षष्टेनन्सवतो गोत्रा-नुसृत्या कर्म-
निसिौ ॥ न जेष्यतेऽतोऽर्हत्सूनो-रजिताख्यां नृपोऽकरोत् ॥ ६ ॥ सशून्यं सगरं कर्तुं । ॥४०॥ विशून्या सगरान्निधा ।। परस्यासीत्पुनगोत्र-मंत्रवाणीपवित्रता ॥३॥धात्रीनिः शक्रम
कान्निोख्यमानोऽय पंचन्तिः॥ व्रतं समितितिरिव । स्वामी वृमिवाप्तवान् ॥६॥ वि2श्वालंबनयष्टिः सन् | जिनो यष्ट्यवलंबितः॥ मंद मंदं ददौ पादान् । जवाब्धि स्ताघयत्रिव
॥६५॥ केकीनूय हयीय । गजीनूय च केचन ॥ स्वामिनं रमयामासुः । सुराः शकनियोगतः ॥ ६ ॥
इत्यं बालोचितां क्रीमा । संसारविरतोऽपि सन् ॥ चकार पित्रोदेवानां । प्रमोदाय च स प्रभुः ॥ ६७ ॥ स कलाः सकलाः काले । गुरुतो गुरुतोषकृत् ॥ अधीतेस्म सुधीः पित्रोः। ते प्रसत्त्यै सगरः क्रमात् ॥ ६ ॥ चामीकरसमानानौ । तावुनौ भुवि नूषणौ ।। प्रापतुर्वेिल-
सहदम-लक्षणो मध्यमं वयः ॥ ६॥ अपंचमकोदंम-शतान्युत्तुंगविग्रहौ ॥ निस्मीमरूप लावण्यौ । तावनूतां जगन्मुदे ॥ ७० ॥ जानन लोगफलं स्वस्य । विभुः पित्रोश्च हर्षदः ।।
॥४०॥
For Private And Personal use only