________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा
॥४
॥
नपयेमे नूपकन्या । बलवकर्मणां फलं ॥ ७१ ॥ बह्वीनां नूपकन्यानां । सगरोऽपि पितुर्मु- दे॥ नशेढानूत्कलाधार-स्तारकाणां शशीवसः ॥ ७२ ॥ श्तश्च नगवान पूर्व-सदानष्टादश क्रमात् ॥ कौमार्य व्यतिचक्राम । देवसेवासमाहितः ॥७३॥ जितशत्रुनृपः सूनु-मन्यूनगुणसंगिनं ॥ अश्रो दृष्ट्वा न्यधाज्ञज्ये-निबंतमपि वत्सलः ॥ ४ ॥ युवराजः सुमित्रोऽपि । जितशत्रोरनुज्ञया ॥ स्वपदे सगरं पुत्रं । न्यवेशयदतुच्छधीः ॥५॥ जितशत्रुः सुमित्रश्च । परेऽपि पृथिवीभुजः॥ दीक्षामाददिरे धर्म-घोषात्सुगुरुतस्ततः ॥ ७६ ॥ सुरासुरैरप्यजितो-ऽजितो नाम महीपतिः ॥ पालयन पृथिवीं राज्यं । चकार सुरसेवितः ॥ ७ ॥ युवराजस्तु सगरो । नृपाशानुगतस्ततः ॥ साधयित्वा बहून देशा-नाययौ जयवान द्रुतं ॥७॥ पाति राज्यं प्रनौ देशे । नेतयो न नयं कुतः ॥ सुखमाकालवलोका । आसंस्तत्र सदासुखाः ॥ ७ ॥चकार राज्यं नगवान् । त्रिपंचाशत् पयोनिधीन ॥ लदान यावोगकर्म । स्वक्षिपञोगकाम्य- या । G० ॥ अन्यदोद्यानमेदिन्या-मवतीर्णेऽथ माधवे ॥ लोकानुरोधात्प्रययौ । स्वामी सांतःपुरीजनः ॥ १ ॥ कोलाहलैः कोकिलानां । मधुपानां च ऊंकृतैः॥ निजश्रियं दर्शयितु
॥४१॥
For Private And Personal use only