________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
॥॥
माकारयदिवाधिपं ॥ २ ॥ शिरोनिरुहां तुग-रालोकयदिव प्रभुं ॥ दर्शनात्तस्य च मुदा माहास । कुद्मलैरिव यइसत् ।। ७३ ॥ प्रत्यासन्नं च तं वीक्ष्य । शाखिशाखाभुजांचलैः ॥ आकारयदिव प्रोत्या । तनं प्राप नायकः॥ ७॥ ॥ तहने विकसत्पुष्प-मकरंदगतातपे ।। सत्र श्व विश्वेशो । रंतुमैवजनैः समं ॥ ५ ॥ काचित्पादाप्रसंस्थाना । गृहंत्युच्चैः फलं. इमात। अतर्कि जंगमा वन्नी। स्तनस्तवकशालिनी ॥ ६॥ इमाचादितदेहान्या। दर्शय-कम ती मुखांबुर्ज ॥ अन्यामेऽन्यकुसुमो-जमशंकामसूत्रयत् ॥ ७॥ नखैः पुष्पाणि चिछेद ।
का काचिदतिक्रुधा ॥ मदंगुख्यः पंच बाणाः। पंचेषोर्धिगमूनिति ॥ ७ ॥ मलिकाकुसुमैर्मालां । ग्रथित्वा काप्युरोजयोः॥ चिकेप कुंनिकुंनानां । जयाप्तमक्तिकैरिव ॥ नए ॥वसंतरागसंमिश्रं । गायंती पंचमं स्वरं ॥ विरहकान काप्यकरोत् ॥ सद्यः कुसुमसुंदरान् ।। ॥ ॥ काचिद्वकुलपुष्पाणि । चक्राणि स्मरचक्रिणः ॥ ततिरिव चिकेप । स्वपतिप्रति ॥४॥ लीलया ॥ १ ॥ वसाना वसनं शुक्रे । कापि पुष्पोडुवेष्टिता ॥ मुखेंदुनागृहीवोनां । राकारात्रिदिवो बलात् ॥ ७ ॥ सर्वांगपुष्पानरयो। निषमः पुष्पस्रस्तरे ॥ पुष्पकंउकनृत्पाणौ । पु
For Private And Personal use only