________________
Shn Mahavir Jain Aradhana Kendra
जय :
॥ ३०३ ॥
www.kobatirth.org
स्य लक्ष्मीः स्यात् । संघोऽन्येति यदंगलं || १५ || संघपादरजो यस्य । शिरः स्पृशति सेवितं || || तीर्थसेवाफलं तस्य । पवित्रस्य जवत्यहो ॥ १६ ॥ अघौधधर्ममेघालि - दरिद्र्यर जनीरविः || कर्मवारणपंचास्यो । जीयात्संघः सनातनः ॥ १७ ॥ फलतांबूलवासोनि-नजनैश्चंदनैः सुमैः ॥ श्रीसंघः पूजितो येन । तेन प्राप्तं जने । फलं ॥ १८ ॥ सप्तक्षेत्रमिदं भूप । जैनराज्ये सदाफलं ॥ अत्रोतं धनवीजं हि । निर्विघ्नादयन्नृन्नवेत् ॥ १७ ॥ श्रुत्वा श्रुत्वापि चक्रेश- स्तन्मुनेर्वचनामृतं ॥ अतृप्त इव मूर्द्धानं । डुधुवैतश्च मत्कृतः ॥ २० ॥ नमस्कृत्य गुरोः पादा-वन्यानपि मुनीश्वरान् ॥ चक्री निजालयमगात् । संस्मरन मुनिजारती ॥ २१ ॥ बुभुजे षड्रसवतीं । चक्री रसवतीं ततः ॥ मोदमानः कणं प्राप । निशं प्रशसने वरे ॥ २२ ॥
त्थाय महीपालो । वासवावासमाययौ ॥ सोमयशः शक्तिसिंह- सुषेणाद्यैर्नपर्वृतः ॥ २३ ॥ स शक्रोऽपि मदीशक्र - माक्रर्मतं निजालयं ॥ दृष्ट्वा प्रहृष्टचित्तः सन्नुदतिष्टन्निजासनात् ॥ ॥ २४ ॥ नज्जावेकासनासीनौ । वासवदितिवासवैौ । तयोः सुबिंबावन्योऽन्यं । शुशुभाते म होदयौ ॥ २५ ॥ कथानुकथनोनूते । भृशमालापकौतुके ॥ सक्रंदनो नृशं प्रीत-स्तं जगाद
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
॥ ३०३ ॥