________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥२३२॥
www.kobatirth.org
संघानि ॥ ८६ ॥ श्रईतामपि मान्योऽयं । संघः पूज्यो हि सर्वदा ॥ तस्याधिपो - वयस्तु । स दि लोकोत्तर स्थितिः ॥ ८७ ॥ चतुर्विधेन संधेन । सहितः शुजवासनः ॥ रथस्थदेवतागार - जिनत्रिंवमहोत्सवैः ॥ ८७ ॥ यवन पंचविधं दानं । प्रार्थनाकल्पपादपः ॥ पुरे पुरे जिनागारे | कुर्वाणो ध्वजरोपणं ॥ ८७ ॥ शत्रुंजये रैवते च । वैजारेष्टापदाचले ॥ सशिखरे देवार्चन शुनदर्शनः ॥ ५० ॥ सर्वेष्वेष्वथ चैकस्मिन् । गुर्वीदेशपरायणः ॥ ईशेत्सवादिकं कुर्वन् । कृत्यं संघपतिर्भवेत् ॥ ५१ ॥ ॥ सदाराध्योऽपि यत्पुण्य-कर्मणाराध्यते गुरुः । सौरज्यं तत्सुवर्णस्य । सा चंदोर्निष्कलंकता || २ || मि. च्यात्त्रिषु न संसर्ग -- स्तद्वाक्येष्वपि नादरः || विधेयः संघपतिना । सयात्राफलभिता || || ३ || न निंदा न स्तुतिः कार्या । परतीर्थस्य तेन हि ॥ पालनीयं त्रिशुद्ध्या तु । सभ्यत्वं जीवितावधि || ४ || साधून सधर्मिसहितान् । वस्त्रान्ननमनादिनिः ॥ प्रत्यब्दं पूजयत्येव । संघयात्रां करोति यः || ५ || पाक्षिकादीनि पर्वाणि । धर्मान् दानादिकांश्च सः ॥ श्रीसंघपूजामत्युचैः । कुर्यादार्जवसंयुतः || ६ || स दि संघपतिः पूज्यः । सुराणामपि जाI
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
बादा
॥ २७२॥