________________
Shn Mahavir Jain Aradhana Kendra
दात्रुंजय
॥ १७१ ॥
www.kobatirth.org
रेऽरण्ये | जलेऽपि ज्वलने रणे ।। दिवा रात्रौ च मचिते । जवंतु चरणास्तव ॥ ७६ ॥ स्तुत्वेति जगतामीशं । पंचांगप्रणतिं गतः ॥ चक्री शक्रानुज इव । तत्पृष्ठे निषसाद सः ||१७|| सर्वापानुगामिन्या | योजनावधियानया || गिरा त्रिजगतामीशो । देशनामित्यसूत्रयत् ॥ ॥ ७८ ॥ सुपात्रदानं श्रीसंघ - पूजा प्राज्यप्रजावना ॥ महोत्सवैः कृता तीर्थ-यात्रा सिद्धांतलेखनं || ७७ || साधर्मिकाणां वात्सल्यं । गुर्वागममहोत्सवः ॥ समत्वं च शुजध्यान-मनंतसुतास्पदं ॥ ८० ॥ ॥ देशनांते नृपोऽपृछत् । प्रणम्य शिरसा प्रभुं ॥ नजितैः स्वरनिर्घोषै - हैपयन पावसां पतिं ॥ ८१ ॥ संघाधिपपदं स्वामिन् । जव निर्वर्तितं बहु ॥ तत्कथं प्राप्यते सम्यक् । फलं तेन जवेत् किमु ॥ ८२ ॥
।
श्रुत्वेति श्रीयुगादी शो-वोचत् श्रुणु महीधव ॥ यथा तीर्थकरपदं । संघाधिपपदं तथा ॥ ८३ ॥ न प्राप्यते विना जाग्यं । संघाधिपपदं नृप । सत्यामपि हि संपत्तौ । पुंमरीक इवाचलः || ८४ ॥ ऐं पदं चक्रिपदं । श्लाघ्यं श्लाघ्यतरं पुनः || संघाधिपपदं ताभ्यां । न विना सुकृतार्जनात् ॥ ८५ ॥ तीर्थकरनामगोत्र – मर्जयत्यतिदुर्लनं ॥ लब्ध्वा दर्शनसंशुद्धिं ।
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा"
1123?!