________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १०७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यत्सूर्यावर्त्तकुंजः । श्रुणु तस्य कथानकं ॥ शत्रुंजयाधः शक्रीय - दिशि सूर्यवनं महत् ॥ || ४ || षष्टिवर्षसहस्राणि । सूर्यो वैक्रियदेहनाक् ॥ यत्रास्थाकिन सेवायै । सूर्योद्यानं ततो हि तत् ॥ ए५ ॥ तत्रांतर्विद्यते कुंरुं । सूर्यावर्त्तानिधाननृत् ॥ नाजेयदृष्टिपीयूष -संपृक्तजलसंप्लुतं || ६ || हत्यादिदोषविध्वंसि । सर्वकुष्टहरं परं ॥ तत्पयो घनसारैण-मद जित्वरसौर || ७ || विद्यानृन्मणिचूकोऽय । सप्रियो विमलाचले || चैत्रोत्सवे जिनं नत्वा । सू
यानमथागमत् ॥ ए८ ॥ तत्रापि नत्वा नाज्ञेय-प्रतिमां मतिमानयं ॥ तत्कुंकतोयमादाया - वलन्निजपुरं प्रति ॥ एए ॥ तत्प्रियाथ विमानस्था । जवंतं वीक्ष्य तद्विधं ॥ दयार्शपतिमापृहया - किरतोयं तवोपरि || ६०० || तत्सेकाछ्याधयः सर्वे । त्वद्देहाद्दूरगामिनः ॥ नदीरयामासुरिदं । स्थातुं नातं वयं त्वयि ॥ १ ॥ हत्याः प्रायेण सर्वाः स्यु-र्नरकादिकदुःखदा ॥ यतिहत्या त्वविश्रांत-नवस्त्रांति निबंधनं ॥ २ ॥ कोपनीयो मुनिर्नव । गिरापि गतदूपणैः ॥ प्रायेण परनिंदा स्यान्महादुःखैौघदायिनी ॥ ३ ॥ मुनिलिंगी सदा वंद्यो । नालोक्यं तक्रियादिकं ॥ यादृशस्तादृशोऽप्यस्मा - देवाकारो हि वंद्यते ॥ ४ ॥
For Private And Personal Use Only
माहा०
|| 03 ||