________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १०८॥
www.kobatirth.org
इत्युक्त्वा विरते तस्मिन् । महीपालो गिरोऽकीरत् ॥ मया त्वं जंगमं तीर्थ । प्राप्तोऽसि - जगन्निद ॥ ५ ॥ धर्मनेत्रप्रकाशत्वात् । सर्वतीर्थोपदेशतः ॥ त्वमेव तीर्थमतुलं । लेने धन्येन यन्मया ॥ ६ ॥ सेव्यस्त्वं पूजनीयस्त्वं । ध्येयस्त्वं हि जवस्पृशां || गुरुंविना धर्मतत्वं । बुमानपि वेतन ॥ ७ ॥ रससिद्धिः कला विद्या । धर्मस्तत्वं धनार्जनं ॥ गुरूपदेशेन विना । प्रास्यापि न सिद्ध्यति ॥ ८ ॥ सर्वेषां मातृसवितृ - ग्रात्रादीनां नरो जवेत् ॥ ग्रनृणो धर्मास्तु । नानोपायैर्गुरोर्न तु ॥ ए ॥ पितृमातृमुखाः सर्वे । संजवंति जवे जवे ॥ सद्गुरुर्धर्मदाता च । प्राप्यते पुण्यतः क्वचित् ॥ १० ॥ भ्रमता जवपाथोधौ । प्रमादायतचेतसा ॥ चिंतामणिरिवानर्ध्यः । प्राप्तोऽसि जगवन्मया ॥ ११ ॥ धन्यानामपि धन्योऽहं । धुर्यः पुण्यतामहं ॥ भवामि यदि तीर्थं । जवान दर्शयिता मम ॥ १२ ॥ क्रियाः सर्वाः प्रवर्त्तते । गुरौ साहिल नान्यथा ॥ चक्षुष्मानपि नो पश्ये- इस्तु चेन्नास्करो न हि ॥ १३ ॥ इत्यार्थेतो गुरुस्न | स्वयं तीर्थेऽधिवासनः ॥ नुमित्युवाच सानंद मुत्तस्थौ च कुमारराद् ॥ १४ ॥ मेरीजांकारमंत्रांत - दिग्नारा भूरिविक्रमाः ॥ सर्व सारेण गुरुणा साईं ते प्राचलन्न | १५ |
1
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
मादा०
|| 200 ||