________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ११२ ॥
००
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रविचिन्त्रप्रयाणैस्ते । प्राप्य सूर्यवनं महत् ॥ नानाडुमाणां गयासु । सैन्यावासानदापयन् || १६ || गुरूपदिष्टविधिना | कुंके चैत्ये च सोत्सवं ॥ ते चकुरार्दतीं पूजा - मर्जयंश्व महोदुयं ॥ १७ ॥ तत्र विद्याधरैर्विद्या - बलाइलमयान्यथ ॥ विचक्रिरे विमानानि । शोजितानि ध्वजवजैः ॥ १८ ॥ श्रो विमान वृंदेना - बादयंतो ननस्तलं ॥ प्रापुः शत्रुंजयममी । सिद्धिसौधावेदिकां ॥ १७ ॥ सुवर्णकलशश्रेणिं । प्रासादेषु निरीक्ष्य ते ॥ प्रमोदपूर्ण यात्राकु-पु
पूर्णघटोपमं ॥ २० ॥ प्राप्य शैलाश्रम ते । तीर्थ त्रिभुवनोत्तरं ॥ वीक्ष्य नाथं च पावि- मासेदुः शिवशर्मदं ॥ २१ ॥ अवरुह्य विमानाचे । कृत्वा राजादनीं मुदा ॥ प्रदक्षिणां जगनः । पादौ मुस्ततो नृपाः || २२ || प्रासादं गतसादास्ते । जिनस्यासाद्य सादरं ॥ ननृतुः प्रीतिपूर्णांगा । वकृतभुजांचलाः ॥ २३ ॥ स्वयं स्तुवंत आत्मान - मादिदेवस्य दर्शनात् ॥ तत्पुण्यमासदन नूपा । न यश्चनगोचरं ॥ २४ ॥ जिनं विर्धापयामासुः । पूर्व शुः ॥ लुतः पृथिवीपीठे । मुक्तिनरोच्छ्रिताः || २५ || शत्रुंजयीसरित्स्नानाअंतर्बदिव ते || देहे शुभ्राणि वासांसि । सद्गुणाः पर्यधारयन् ॥ २६ ॥ श्रानीतैनंद
For Private And Personal Use Only
माहा०
॥ ११२ ॥